________________
( ૧૧૨.)
શ્રી નરચંદ્ર જૈન જ્યોતિષ ભાગ ૧ લે.
अथ श्री लग्न घडी पळ प्रमाण. घटी चतुष्क मापानां । प्रमाणां मेष मीनयोः ॥ सोडसः पला च घटा । चतुस्रो वृष कुंभयोः ॥५४॥ मिथुने मकरे पंच । घटी पंच पलाधिका ॥ धन कर्के कला पंच । एक चत्वारि सत्पले ॥५५|| पल्याधी चत्वारि सद्भिः । कला पंचालि सिंघयोः ॥ एक त्रिंशत् पलान घटा। पंचेव तुल कन्ययोः॥५६॥ सार्द्ध सप्त अजा मीन ॥ सार्द्ध अष्टो घटौ वृखा। दश मकरे दश मिथुने । कर्के धने एकादश ॥५७।। एकादश अलि सिंहो । कन्ये तुले एकादश ॥ भानुं संक्र मतो मांन । पलंहित्वा दिने दिने ॥५०॥ द्वादश लग्न घटिपल मांन । कृतिका भरण्यश्लेषा । मघा मूलद्धिदेवेत पूर्वा त्रयानवेताच । अधो वका प्रकिर्त्तिता
॥५९॥ एषु कुप तडा गानि । पर्व देव ग्रहाणि च विद्यारंभ निधी स्थाप्यं । निधानो खननं तथा ॥६०॥ गणितंयोतिषारंभ । खएवं बिल्व प्रवेशनं ॥ अधो मुखानि कार्याणि । तानि सर्वाणि साधयेत् ॥६१॥
भावार्थ:-भीन, भेष, an ayusी ४५ ५७ माग વરખ, કુંભ લગ્ન, ચાર ઘડી ને ૧૫ પળ ભોગવે, મિથુન, તથા મકર લગ્ન પાંચ ઘડી ને પાંચ પળ ભેગ; ધન તથા કર્ક લગ્ન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org