________________
(८०)
श्री नरय रेन यातिष भाग १ .
અથ શ્રી વણુ યંત્ર. | भान श्री विध्र प[.
-
धनक्षत्री व
વરખ 3
કન્યા : મકર | વૈશ્ય વર્ણ. ]
७ . ११ તુલા કુંભ શુદ્ર વર્ણ. ૮ ૧૨
મીથુન ૪
-
चउरोय वन विवरण । विप्पो परणेइ सव्व राशीयं ॥ वैश्यो षड रासीयं । खतिय न विपरिणय सुई ॥७१॥ इग वन भवे सिद्धि । मध्यमविप्पोइ खतिउ होइ । अधमो अविप्पवेसं । विपो सुदाहिवजेहिं ॥७२॥ विप्र वर्णयते सर्वान् । क्षत्रियोनवराशय ॥ वैश्यषट्राशिजाज्ञेया । सौदा सौद्रेण वर्णितः ॥७॥ वर्णयेष्टा तुया नारी । तस्यं भर्ता न जीवती ॥ यदि जीवति भ" च । आद्य गर्भो न जीवती ॥७॥ विप्रवंशेषया नारी । सुद्रवंशेषुयः पति ॥ ध्रुवं भवति वैधव्यं । शक्रस्य दुहिता यदि ॥७५।।
| ભાવા–ઉપર કહેલા વર્ણમાં વર કન્યાના ગુણ જોતાં અધિક વર્ણવાળો વર છે. તેમાં જે કન્યા વિપ્ર વર્ષની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org