________________
Logassa-sutra: Namastava-sūtra
Logassa ujjoagare, dhammatitthayare jine
Arihamte kittaissam, cauvisam pi kevali // 1 //
Usabham Ajiam ca vamde Sambhavam
Abhiņam daṇam ca Sumaim ca /
Paumappaham Supāsaṁ jiņam ca Camdappahaṁ vamde //2// Suvihim ca Pupphadamtaṁ Sīala-Sijjaṁsa-Vāsupujjam ca / Vimalam Aṇamtam ca jiņam Dhammaṁ
Samtim ca vamdāmi //3//
Kumthum Aram ca Mallim vamde
Munisuvvayam Namijiņam ca /
Vamdāmi Riṭṭhanemim Pasaṁ taha Vaddhamaṇam ca //4// Evam mae abhithuā vihuya-raya-malā pahīņa-jarā-maraṇā Cauvīsam pi jiņavarā titthayarā me pasīyamtu //5// Kittiya-vamdiya-mahiya je e logassa uttama siddhā / Ārugga-bohilabhaṁ samähivaramuttamam dimtu //6// Camdesu nimmalayara äiccesu ahiyam payasayarā / Sāgaravaragambhira siddha siddhim mana disamtu //7//
Translation:
I shall devotionally sing the praise of all the 24 Arihamtas who have isolated their souls from karmic matter, illuminated the entire universe (by their relieving knowledge), founded the Path of Religion and conquered attachment and aversion. (1)
I salute respectfully Rṣabha, Ajita, Sambhava, Abhinandana and Sumati. I devotionally bow down to Padmaprabhu, Supärśvajina and Candraprabhu. I pay divine honours to Suvidhi, Puspadanta, Śītala, Śreyāmsa, Väsupūjya, Vimala, Ananta, Dharma and Sānti. I pay reverential obeisance to Kumthu, Ara, Malli, Munisuvrata and Namijina. I devotionally bow down to Ariṣṭanemi, Pārśva and Vardhamana. (2-4).
Thus devotionally praised by me all the 24 Jinavaras ( = Supreme
28