SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 94 STUDIES IN JAINISM 7. Uktah jīyah / ajivan vaksyämah / Tattvabhāsya V.1. 8. Ājivakāyāḥ dharmādharmākāśapudgalāḥ | Tattva V.1. 9. Tan lakṣaṇataḥ purastāt vaksyāmah / Tarpvabhūsya V.1. 10. Dravyäni jivaḥ ca / Tattra V.2. 11. Ete dharmādayah catvärah prāņinaḥ ca pañca dravyāņi / Tativabhāşya V.2. 12. Nāmasthäpanādravyabhāvataḥ tanyāsaḥ / Tattva 1.5. Bhāsya on it too is instructive. 13. Dravyari ca bhavye / Tattvabhūşya, 1.5. 14. Bhavyan iti präpyamaha / bhū prāptau-ātmanepadi / tadeva prāpyante prapnuvanti vā dravyāņi / Tattvabhāşya, 1.5. 15. Gunaparyāyavat dravyam/ Tatrva .37. 16. Sat dravyalaksanam/ Tattva V.29. This aphorism is not available in the Tativürthūdhigamasūtiam, (ed) Keshavalal Premachand; Bengal Asiatic Society, Samvat, 1959. 17. Gunan laksanata vakoyamah | bhavantartin Srijfantara ca paryāyaḥ | tadubhayam yatra vidyate tat dravyam/ gunaparyāyāh asya asmin vā santi iti gunaparyāyavat / Tativabhū sya, V.37. 18. Umäsväti considers Jiva, Dharma, Ākūsa, Adharma and Pudgala to be Dravyas. But he also mentions a view that kāla too is a Dravya, without any further comment by way of approval or disapproval. Yet the Vārtikakära Pūjyapäda holds that kūla is a Druvya. He also holds that two definitions of Dravya are applicable to kūla. cf. Sarvārthasiddhi, V.39. 19. Sat dravyalaksaņam / Tattva V.29. 20. Yat sat tat dravyamityarthaḥ / Sarva V.29 (Kolhapur edition, Samvat, 1825) 21. Utpädavyayadhrauvyayukta sat | Tattva. V.29. 22. Eta ni dravyāņi nityāni bhavanti / tadbhāvāvyayarin nityain iti vakşyate ... 1 Tattvabhāsya, V.3. 3. Gunaparyāyavat dravyam/ Tattaa, V.38. 24. Utpannam vā utpanne vā utpannāni vā sat | Tattvabhūsya, V.31. 25. Devendramuni Shastri; Jaina Darśana : Svarüpa qur viśleşaņa; p.59. 26. Utpädavyayadhrauvyayuktaṁ sat iti dravyalaksıņamuktam / punab apareņi prakāreņi dravyalaksıņam pratisā dayannaha ginaparyayavat dravyam-Sarva., V.37. 27. Tan laksaņatah vidhänataḥ ca purastat vakşyamah / Tattvabhūşya, 1.4.. 28. tän laksanataḥ purastāt vaks, āmaḥ / Tattvabhūsya V. 1. 29. atrāha dharmāliai santi iti katham gpayate iti, atrocyate laks.ņatah...! Tattvabhūşya, V. 28. 30. ana dharmā līnān dravyānām viś: salaks ņā i uklāni, samānyala ksının na uktam, tadvaktavyam/ ucyate sat draypalaksanam - Sarya. V. 28-29.
SR No.002008
Book TitleStudies in Jainism
Original Sutra AuthorN/A
AuthorM P Marathe, Meena A Kelkar, P P Gokhle
PublisherIndian Philosophical Quarterly Publication Puna
Publication Year1984
Total Pages284
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy