SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Appendix-C Eulogies (i) श्रीअम्बिकाष्टकम् व्यालोलालम्बमानप्रवणरणझणत्किङ्किणीक्वाणरम्यं ध्वस्तध्वान्तं समन्तामणिकिरणगणाडम्बरोल्लासितेन । देवी दिव्यांशुकानां ध्वजपटपटलैः शोभमानं विमानं लीलारूढा भ्रमन्ती भुवनकृतनतिः पातु मामम्बिका सा ।।१।। या देवी दिव्यदामाञ्चितचिकुरभरामोदमुग्धालिमालाभास्वन्माणिक्यमालामिलदमलमहोमण्डलीमण्डिताङ्गा । सन्मुक्तातारहारैर्गगनतलगतास्तारकास्तर्जयन्ती वज्रालङ्कारभासा हसितरविकरा पातु मामम्बिका सा ।।२।। या कौबेरं विहाय स्वपतिपरिभवात् साधुदानप्ररूढात् स्थानं श्रान्तातिमार्गे श्रमशमनकृते संश्रिता चूतवृक्षम्। क्षुत्क्षामौ वीक्ष्य पुत्रौ कृतसुकृतवशात् प्रार्थयन्ती फलानि क्षिप्रं सम्प्राप तानि स्वचरितमुदिता पातु मामम्बिका सा ।।३।। देवी याऽत्रोपविष्टा सरणिगतपतिं वीक्ष्य कम्पं दधाना स्मृत्वा श्रीरैवताद्रिं व्यवसितमरणा साधुधर्मं स्मरन्ती। आरुह्योत्तुङ्गश्रृङ्गं प्रपतनविधिना दिव्यदेवत्वमाप्ता जैनेन्द्रे पादपीठे सततनतशिराः पातुमामम्बिका सा ।।४।। या पश्चात्तापतप्तं गतमदमदनं दुष्कृतं स्वं स्मरन्ती दंष्ट्रास्यं पिङ्गनेत्रं खरनखरकर केसरालीकरालं । पुच्छाच्छोटप्रकम्पावनिवलयतलं दिव्यसिंहं स्वकान्तं संरूढा याति नित्यं जिनपतिनिलये पातु मामम्बिका सा ।।५।। सान्द्राम्रालुम्बिहस्ता तरलहरिगता बालकाभ्यामुपेता ध्याता सा सिद्धकामैर्विघटितडमरा साधकैर्भक्तियुक्तैः । रक्ता रागानुरक्तैः स्फटिकमणिनिभा क्लेशविध्वंसधीभिः पीता वश्यानुभावैर्विहितजनहिता पातु मामम्बिका सा ।।६।। 148 Ambikā
SR No.002006
Book TitleAmbika on Jaina Art and Literature
Original Sutra AuthorN/A
AuthorMaruti Nandan Prasad Tiwari
PublisherBharatiya Gyanpith
Publication Year1989
Total Pages184
LanguageEnglish
ClassificationBook_English, Art, & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy