SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ विजयोदया टोका अग्गिविससत्तुसप्पादिवालसत्थाभिघादघादेहिं । सीदुण्हरोगदंसमस एहिं तन्हाछुहादीहिं ।। १५९१॥ 'अग्गिविससत्तु सप्पादिवालसत्याभिधादघादेहि' अग्नेर्विषस्य, शत्रूणां सर्पादेर्व्यालमृगाणां, शस्त्र प्रहारस्य च घातैः । 'सीदुण्हरोगदंसमसएहिं शीतोष्णेन, दंशमशकः, 'तण्णाछुहादीहि' तृट्क्षुधादिभिः ॥ १५९१ ॥ जं दुक्खं संपत्तो अनंतखुत्तो मणे सरीरे य । माणुसभवेवितं सव्वमेव चिंतेहि तं धीर ! || १५९२ ।। 'जं दुक्खं संपत्तो' यदुःखं संप्राप्तः । ' अनंतखुत्तो' अनन्तवारं । 'मणे सरीरे य' मनसि शरीरे च । मानसं शारीरं च दुःखं प्राप्त: । 'माणुसभवे वि' मनुष्यभवेऽपि । 'तं सव्वमेव चितेहि' तत्सर्वमेव चिन्तय । 'तं घोर' त्वं धीर ! ।।१५९२ ।। सारादो दुक्खादु होइ देवेसु माणसं तिव्वं । दुक्खं दुस्सहमवसस्स परेण अभिजुज्जमाणस्स || १५९३।। ७२५ 'सारीरादो दुक्खादु' शारीरादुःखात् । 'होवि' भवति । 'देवेसु' देवेषु । 'माणुसं तिब्वं' मानसं तीव्र दुःखं । 'दुःसहं' सोढुमशक्यं । 'अवसस्स' अवशस्य । 'परेण' अन्येन 'अभिजुज्जमाणस्स' अभियुज्यमानस्य वाहनतां नीयमानस्य ॥१५९३ ॥ देवो माणी संतो पासिय देवे महाढिए अण्णे । जं दुक्खं संपत्तो घोरं भग्गेण माणेण ।। १५९४ ॥ 'देवो माणी संतो' देवो मानी सन् । 'पासिय देवे' देवान् दृष्ट्वा । 'महदिढए' महर्द्धिकान् । 'अण्णे' अन्यान् । 'जं दुक्ख ं संपत्तो घोरं यद्घोरं दुःखं प्राप्तः । 'भग्गेण माणेण' भग्नेन मानेन ।। १५९४ ।। दिव्वे भोगे अच्छरसाओ अवसस्स सग्गवासं च । पजहंतगस्स जं ते दुक्खं जादं चयणकाले || १५९५।। गा०-- आग, विष, शत्रु, सर्प आदि तथा सिंह, शस्त्रके प्रहारसे घात, शीत, उष्ण, डांस मच्छर, भूख प्यास, इनसे तुमने मनुष्यभवमें जो शारीरिक और मानसिक दुःख पाया है, हे धीर ! उस सबका विचार करो ।।१५९१ - १५९२॥ गा० - जब देवगति में अभियोग्य जातिका देव होकर वह परवश होकर इन्द्रादिके द्वारा वाहन बनाया जाता है तब उसे शारीरिक दुःखसे तीव्र मानसिक दुःख होता है जो असह्य होता है ।। १५९३॥ गा० - अभिमानी देव हुआ तो अन्य महद्धक देवोंको देखकर मानका भंग होनेसे जो घोर दुःख हुआ उसका विचार करो ॥१५९४॥ गा०—परवश होकर दिव्य भोग, देवांगनाएँ और स्वर्गवास त्यागनेपर स्वर्गसे च्युत होते समय जो दुःख हुआ उसको स्मरण करो ॥ १५९५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001987
Book TitleBhagavati Aradhana
Original Sutra AuthorN/A
AuthorShivarya Acharya
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year2004
Total Pages1020
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy