________________
६४२
भगवती आराधना
तो साघुसत्थपंथं छंडिय पासम्मि णिज्जमाणा ते । गारवगहिणकुडिल्ले पडिदा पावेंति दुक्खाणि ॥ १२९१॥
'तो साघुसत्यपंथं' साधुसार्थस्य पन्थानं । 'छंडिय' त्यक्त्वा । 'पासम्मि' पार्श्वे । 'णिज्जमाणा ते' नीयमानास्ते । 'गारव गहिण कुडिल्ले' चिरऋद्धिरससातगौरवसञ्छन्ने गहने । 'पडिदा' पतिताः । 'पावेति' प्राप्नुवन्ति । 'दुवखाणि' दुःखानि ॥१२९१ ॥
सल्लविसकंटएहिं विद्धा पडिदा पडंति दुक्खेसु ।
विसकंटय विद्धा वा पडिदा अडवीए एगागी ॥। १२९२ ।।
'सल्ल विसकंट एहि विद्धा' मिथ्यात्वमायानिदानशल्यकण्टकैर्वा विद्धाः 'पडिवा' पतिताः । 'दुक्खेसु पडंति' दुःखेषु पतन्ति । 'विसकंटयविद्धा अडवीए एगागी पडिदा इव' विषकण्टकेन विद्धा अटव्यामेकाकिनः पतिता यथा दुःखेषु पतन्ति तथैवेति दान्तिके योजना ॥१२९२ ॥
पंथं छंडिय सो जादि साघुसत्थस्स चेव 'पासाओ । जो पडि सेवदि पासत्थसेवणाओ हु णिद्धम्मो ॥१२९३ ॥
साधुसार्थस्य पन्थानं त्यक्त्वा कस्य पार्श्वे याति यस्यामी दोषा व्यावणिताः - गौरवगहने पातः शल्यविषकण्टकवेधादयश्चेत्याशङ्कायां वदति । 'पंथं छंडिय साघुसत्यस्स सो जादि' परित्यज्य साघुसार्थस्य पन्थानमसौ याति । 'पासम्म' पार्श्वे । 'जो पडिसेवदि' यः प्रतिसेवते, 'पासत्थसेवणाओ दु' पार्श्वस्थसेवनाः, 'णिद्धम्मो ' धर्मश्चारित्रं तस्मादपगतः, धर्मादपगतः सन्पार्श्वस्थाचरणीयासु क्रियासु प्रवर्तते ॥१२९३॥
सैवं कथं निर्धर्मता तस्येत्याशङ्क्य वदन्ति -
इ दियकसायगरुयत्तणेण चरणं तणं व पस्संतो ।
द्धिम्मो हु सवित्ता सेवदि पासत्थसेवाओ ॥१२९४ ।।
'इंदियकसायगुरुगत्तणेण' इन्द्रियकषायविषयैर्गौरवाच्च रागद्वेषपरिणामयोः क्रोधादिपरिणामानां च
गा०-- साधु समूहके मार्गको छोड़कर पार्श्वस्थ मुनिपनेको प्राप्त हुए वे ऋद्धिगौरव, रसगौरव और सातगौरवसे भरे गहन वनमें पड़कर तीव्र दुःख पाते हैं ॥१२९१ ॥
गा० - अथवा जैसे विषैले काँटोंसे बिंधे हुए मनुष्य अटवीमें अकेले पड़े हुए दुःख पाते हैं, वैसे ही मिथ्यात्व माया और निदानशल्यरूपी काँटोंसे बींधे हुए वे पार्श्वस्थ मुनि दुःख पाते हैं ॥१२९२||
Jain Education International
गा० - वह पार्श्वस्थ मुनि साधु संघका मार्ग त्यागकर ऐसे मुनिके पास जाता है जो चारित्रसे भ्रष्ट होकर पार्श्वस्थ मुनियोंका आचरण करता है || १२९३ ।।
वह मुनि चारित्र भ्रष्ट क्यों है ? इसका उत्तर देते हैं
गा० - टी० - इन्द्रिय, कषाय और विषयोंके कारण रागद्वेषरूप परिणामों और क्रोधादि
१. पासम्मि - ज० ।
For Private & Personal Use Only
www.jainelibrary.org