SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ - સંસ્કૃત શબ્દકે આ ટીકાની રચનામાં સહાયભૂત બનેલા કેશને ઉલેખ प्रस्तावना सो : २-3 : भां ४२वामा साथ्य। छ. विश्वप्रकाशशाश्वतरभसामरसिंहमलहुग्गानाम् व्याडिधनपालभागुरिवाचस्पतियादवादीनाम् ॥ शास्त्राणि वीक्ष्य शतशो धन्वन्तरिनिर्मितं निघण्टुं च लिङ्गानुशासनानि च क्रियतेऽनेकार्थटीकेयम् ॥ આજ કોશેનો ઉપગ હેમચન્દ્રાચાર્યો કરેલ હોવો જોઈએ. વ્યાડિ, ધનપાલ વગેરેને ઉલ્લેખ અ. ચિં. ની પજ્ઞ ટીકાના પ્રસ્તાવનામાં હેમચન્દ્રાચાર્યો કર્યો છે. પ્રસ્તાવનાના બીજા કેમાં ટીકાની યોજનાનો ઈશારે કર્યો છે. પોતાની ટીકાની યોજના સંબંધે આ પ્રસ્તાવનાક : ८ : नीये प्रमाणे : श्रीहेमसूरि शिष्येण श्रीमन्महेन्द्रसूरिणा भक्तिनिष्ठेन टीकैषा तन्नाम्नैव प्रतिष्ठिता ॥१॥ सम्यग्ज्ञाननिवेगुणैरनवधेः श्रीहेमचन्द्रप्रभोः ग्रन्थे व्याकृतिकौशलं विलसति क्वास्मादृशां तादृशं । व्याख्यामः स्म तथापि तं पुनरिदं नाश्चर्यमन्तर्मनस्तस्याजस्रमपि स्थितस्य हि वयं व्याख्यामनुब्रूमहे ॥२॥ यलक्ष्यं स्मृतिगोचरे समभवद् दृष्टं न शास्त्रान्तरे तत्सर्वं समदर्शि किंतु कतिचिन्नो दृष्टलक्ष्याः क्वचित् । अभ्यूह्यं स्वयमेव तेषु सुमुखैः शब्देषु लक्ष्यं बुधैः यस्मात्संप्रति तुच्छकश्मलधियां ज्ञानं कुतः सर्वतः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001986
Book TitleHemsamiksha
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1942
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy