SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सारस्वतजलैः पूते रत्नसमृद्धिमण्डिते विहाराराम दिये विद्वज्जनविराजिते ॥ १० ॥ अणहिलपाटके रेजे यस्य सिद्धकुमारयोः चन्द्रलेखेव विदुषां संसत्सु शेमुषीप्रभा ॥ ११ ॥ तस्य श्रीहेमचन्द्रस्य पादाब्जद्वयसंनिधौ मधुलाभाभिलाषं मे भृङ्गीभवतु मानसम् ॥ १२ ॥ सुहृदः सर्वदा सन्तु सज्जनाः सदसद्विदः आश्रया दुष्करे कार्ये त पव न तु दुर्जनाः ॥ १३ ॥ निर्मिमाणस्य ग्रन्थं मे स्खलनानि स्युरनेकशः सज्जनाः परिमार्जन्तु तानि सर्वाणि शर्मदाः ॥ १४ ॥ कोsहं हेमसमीक्षायै भक्त्याहं प्रेरितो यते आम्रकीर्ति लघुश्चापिगायति किं न कोकिलः ॥ १५ ॥ हैमसारस्वतस्याहमुत्तितीषुमहोदधिम् भक्त्युत्को लघुपोतस्थः कर्णधार इवाबलः ॥ १६ ॥ " तथापि श्रद्धामुग्धोऽहं नोपालभ्यः स्खलन्नपि विगृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते " ॥ १७ ॥ विधाय हृदि सद्वर्ण सत्यं मधु मितं वचः मया हेमसमीक्षैषा विद्वत्प्रीत्यै प्रतन्यते ॥ १८ ॥ मधुसूदन मोदी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001986
Book TitleHemsamiksha
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1942
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy