SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ परिशिष्टं प्रथमम् ॥ श्री गौतमाय नमः ॥ ॥ श्री बालात्रिपुरायै नमः ॥ 'ॐ' अस्य श्रीलघुस्तवराज मन्त्रस्य श्री लघ्वाचार्य ऋषिः शार्दूलविक्रीडितम् छन्दः । श्री बालात्रिपुरा देवता । एँ बीजं । सौँ शक्तिः । क्ली कीलकं । श्री बालात्रिपुरा मत्यर्थे धर्मार्थकाममोक्षफलप्रात्यर्थं जपे विनियोगः ॥ श्री लघ्वाचार्यऋषये नमः शिरसि । शार्दूलविक्रीडितछन्दसे नमः मुखे । श्रीबालात्रिपुरादेवतायै नमः हृदि । एँ बीजाय नमः गुह्ये । सौँ शक्तये नमः पादयोः । क्लौं कीलकाय नमः सर्वांगे । एँ अङ्गष्ठाभ्यां नमः । क्ली तर्जनीभ्यां नमः । सौं मध्यमाभ्यां नमः । एँ अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौं करतलकरपृष्ठाभ्यां नमः । अथ हृदयादिन्यासः । एँ हृदयाय नमः । क्ली शिरसे स्वाहा । सौं शिखायै वषट् । एँ कवचाय हुँ । क्ली नेटत्राय वौषट् । सौँ अस्त्राय फट् । अथ ध्यानम् । अरुणकिरणजालै रंजिता सावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकल्लारसंस्था विलसतु हृदि बाला नित्यकल्याणशीला ॥ इति ध्यात्वा ॐ श्रीं ऐन्द्रस्येत्यादि पठनीयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy