________________
शब्द-सूची
अहिच्छत्ता २.१५६, २.१५८ अहिभड १.२९, १.४३, २.५१-५२, २.१४३, ६.४६१ अहेसत्तमा १.१४०, ३.१८२
(आ) आइगर १.१०-११, १.५६, १.८०, १.११२, २.१८, २.३५,
२.४९, २.६७, २.७९, २.९०, ३.२२०, ४.३६६ आइच्च १.४५, १.११४ आइच्चजस १.१३८ आउकाय १.७५, १.१६६ आउहघरसाला १.११४-११६, १.११९-१२१, १.१२८-१३१,
१.१३६ आगंतगार २.६४ आगंतार १.७६ आगर ६.४५६ आगारभाव १.३९ आगासत्थिकाय' २.१६४-१६५ आणंद १.१०१, १.१४२-१४३, २.१०८, ४.२९५-३०४,
५.३९६, ५.४०१-४०३ आणंदा १.७ आणय १.७९, २.९२, २.९७, २.१०७, ५.४१८ आणयपाणकप्प १.१४ आणुओगिय २.१७५ आदिकर २.२१, २.९२ आदिगर १.५७,२.१२,२.१४, २.५७,२.१३२,२.१३६, ३.२३७,
४.२६६, ५.३८१ आवाड १.१२४ आभरणविहि २.७८,४.३७५ आभिओग १.१६, १.१८-१९, १.२४, १.१३५ आभिओगिअ १.६, १.११, १.१३, १.४६, १.१३४, २.४९,
३.१८७, ३.२१४, ३.२१९, ४.२४७-२५२, ४.२६७ आभिणिबोयिनाण ४.२७६ आभियोग १.६, १.९, २.१२, ३.२२८ आमलकप्प४.२४९ आमलकप्पा ३.२२०, ३.२२३, ४.२४६-२४८, ४.२५३ आभोसहि १.८२ आयंबिल २.१०० आयंबिलवड्ढमाण ३.२३६ आयंबिलवद्धमाण १.८३ आयंसघर १.१३७ आयंसधरग ४.२६० आयरकूव १.१०, १.५६, १.८०, ३.२२२, ४.२५२ आयरक्खदेव १.६, १.१३, १.१५-१६, १.२४, १.४५, ३.२१९,
४.२४६, ४.२५२-२५३, ४.२६५, ४.२६७-२६८, ६.४९९
आयरक्खा १.१५ आयरिय १.३, १.८३, १.८५, २.१७० आयवा ३.२२५ आयाणभंडमत्तणिक्खेणासमिय २.९९ आयार १.७३ आयारघर १.८४ आयावणभूमि २.६१, २.१३१, २.१३३-१३५, ४.२४४ आयावणा ४.२४४ आयावाअसुरकुमार २.१४० आयावाय १.८३ आरण १.७९, २.९२, २.९७, २.१०७, ५.४१८ आरणिया २.१५३ आरब १.१२२ आरबी १.११५ आरभड १.१७ आरामगार १.७६, २.६४ आलंभिया १,८५, २.१३१-१३२ आलमिया ४.३२२-३२४, ४.३५२-३५४, ५.४०५ आलियधरग ४.२६० आवत्त १.१३८ आवसहिया २.१५३ आवाडचिलाय १.१२५-१२६, १.१२८ आवीकम्म १.९० आवेसणसभापव १.७६ आसकिसोरी २.१४१ आसपुर १.१३८ आसम ६.४५६ आसमड १.२९, ६.४६१ आसमपथ १.५२ आसभित्त १.८८, ५.३८१ आसरयण १.१२५, १.१३७, १.१४१ आसरह २.१९, २.७९-८०, २.१०५, ३.१९०, ३.१९३-१९४,
४.२६९-२७५ आसव ४.२७१ आससेण १.५१, १.९५ आसा १.८ आसाढ १.५०, १.५४-५५, १.८८, २.४२, ४.३६१, ४.३८१ आसाढपुण्णिमा २.४ आसाढबहुल १.५ आसाढा १.५ १.२० १.२२ १.१०० आसातणा १.९१ आसिणी १.१०० आसोत्थ १.१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org