________________
शब्द-सूची
अबद्धिय १.८८ अभितरपरिसा ४.२५१ अभक्खेय २.४१-४२ अभग्ग ६.४५९ अभग्गसेण ६.४७१-४७६ अभय २.६९, २.७६-७७, २.९७,-९८, ६.४२७ अभयकर १.१०० अभयकुमार २.७४-७५, ६.४२८ अभयदय १.१०, १.५६, १.८०, १.११२, ३.२२०, ८.२६६,
अणुत्तरविमाण २.१३१ अणुत्तरोववाइयं १.२२, १.४७, १.५०, १.५३, १.८८,
१.१०८ अणुत्तरोववा इयसंपया १.२२, १.१०८ अणुद्धरी १.८७ अणुराहा १.१०० अणुलोम १.२०, १.५२ अणुव्वय १,९१,२.३९, २.६४, ४.२४६ अणोज्जकोज्जय १.२८ अणोज्जा १.६८ अण्णलिंग १.१०० अण्णविहि २७८, ४.३७५ अतिपास १.९४ अतिमुत्त २.६६, २.९२ अतियार ४.२९७-२९८ अतिराणी १.१०२ अतिसेस १.१०२ अत्थिकाय २.१६४-१६५ अथव्वणवेद २.५७ अथव्वणवेय १.५५, २.३८, ३.१७९ ६.४७९ अदिण्णदाण १.१०३-१०४ अदोणसत्तु १.२७-२८ १-३७-३९ १.९५, १.१०१,
२.५१, २,५५, २.१०५-१०६ अग २-६४-६६ अद्धभरह २.२०, ३.१९८ अद्धमागह ४.३७१ अद्धमागही १.१०२ अधम्मत्थिकाय २.१६४-१६५ अनिरुद्ध २.३४, ३.१९५ अनीहारिम २.१२७ अन्तरिज्जिया २.१७३ अन्नउत्थिय २.१६४-१६५ अन्नवालय २.१६४ अपइट्टाण १.१४०,१.१४४ अपराइय १.१४२-१४३ अपराइया १.१४२, ३.२२५ ।। अपराजिय १.४८, १.१०१, २.९८ अपराजिया १.७,१.१००,१.१३८-१३९ अपुटुवागरण १.८६ अप्पडिहयवरनाणदसणधर १.१०, १.५६, १.८०, १.११२,
अभिइ १.२३ अभिग्गह १.७३, १.९० अभिचन्द १.४, १.२१, १.२६ अभिजसंत २.१७३ अभिणंदण १.१०८ अभिणय १.१७, ४.२५६, ४.२६४ अभिनंदण १.९४-९६, १.९८, १.१०९ अभिसेगसभा ४.२६३ अभिसेय १.५५, १.५९ अभिसेयसभा ४.२६४-२६५, ४.२६७ अभिहड १.९१, ४.३७३, ५.३८५ अभीइ १.५ अभीयिकुमार २.१३८, २.१४० अभीयी २.१३७ अभीयीदेव २.१४० अमच्च ४.२७८,४.३६५ अमम १.१०४, ३.२०९ अमयरस १.१०१ अमरवइ १.४७ अमरसेण १.४७ अमलकप्पा ३.२२१ अमितवाहण ३.२२४ अमियगति ३.२२४ अभियणाणि १.९४ अमोह ६.४७६ अमोहदंसी ६.४७१ अम्बुभक्खी ४.२४४ अम्मड ४.३७२-३७४ अम्मया १.१४२ अयंपुल ५.४०७ अयल १.२६, १.१४२-१४३, २.२०-२९ अयलपुर २.१७५ अयलभाया १.१११-११३
अप्फोयामंडवग ४.२६० अबद्धित ४.३८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org