SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ पुरणबालकिणयं ४९७ " उद्वियम्मिसुरे सहस्रस्सिम्मिदियरेतेयसा जलते सबमेव उदयं दाराम परिह करेत्ता, बिलं असण-पान-खाइम- साइमं उवक्खडावेत्ता, मित्त-नाइ नियग-सयण-संबंधि-परियणं आमंतेत्ता, तं मित्त-नाइ नियग-सयण-संबंधि-परियणं विउलेणं असण-पाण खाइम- साइमेणं, वाच-गंध-मालालंकारेण य सरकारेला सम्माणेता, तस्सेव मिल-नाइ-नि-य-संबंध-परियणस्स पुरओ केंद्रपुत्तं कुटुंबे ठावेत्ता, तं मित्त-नाइ नियग-सयण-संबंधि-परियणं जेट्ठपुत्तं च आपुच्छित्ता०, सयमेव चउप्पुडयं दारुमयं पडिग्गहगं गहाय मुंडे भविता दाणामाए पव्वज्जाए पव्वइत्तए । पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि-- कप्पड़ मे जावज्जीवाएग अणिखिणं तवोकम्मे उई बाहाओ पनिलिय-पगियि सुराभिहस्स आवावणभूमीए आवावेमाणस्स बिहारलए, छस्स विवणं पारणंसि आयावणभूमीओ पश्चोरभित्ता सयमेव पश्यं दारुमयं पविगह गहाय बेमेले सज्गिवेसे उच्चनीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता जं मे पहमे पुडए पडइ, कप्पइ मे तं पंथे पहियाणं दलइत्तए । जं मे दोच्चे पुडए पडइ, कप्पइ मे तं काग-सुणयाणं दलइत्तए । जं मे तच्चे पुडए पडइ, कप्पड़ मे तं मच्छ- कच्छभाणं बल इत्तए । जं मे उपद्र, रुप्प मे तं अपना आहार आहारेलए कट्टु एवं संपेल कर पाउयभायाए रमणीए तं चैव निरवसेस जाव-जं से चउत्थे वुडए पडइ, तं अप्पणा आहारं आहारेइ । तए णं से पूरणे बालतवस्ती तेगं ओरालेणं विलेन पचणं पग्मलिएणं बालकम्मे के निम्मंसे अचम्मायण faisiefsuraए किसे धमणिसंतए जाए यावि होत्या । -- पूरणस्स संलेहणा ३४६ तए णं तस्स पूरणस्स बालतवस्सिस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था -- एवं खलु अहं इमेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धनेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के भुक्खे- जाव-धमणिसंतए जाए, तं अत्थि जा मे उट्ठा कम्मे बले वीरिए पुरिसक्कार-परक्कमे तावता मे सेयं कल्लं पाउप्पभायाए रयणीए - जाव- उट्ठियम्मि सूरे सहस्सरस्सिम्मि विजयरे तेयसा जलते बेभेलस्स सण्णिवेसस्स दिट्ठा भट्ठ य पासंडत्थे य गिहत्थे य पुव्वसंगतिए य परियायसंगतिए य आपुच्छित्ता बेभेलस्स सवेर मज्म निगडिता, पाग-कुडिय मादीयं उबगरणं पप्पुष्यं च दाम पडिमा एगंले एडिला बेमेलस्स सणवेसर शहिणपुरत्यये दिसीमा अनियतजिय-मंडलं आलिहिता संहना असणा-सुसियस भत्तपाणपडियाक्खियस्स पाओचगयस्स कालं अणवरुंखमाणस्स बिहरिलए लिक एवं संपे संपेला कल्लं पाजप्य भाषाए रयणीए जाय-उट्ठियम्मि सूरे सहस्स रस्सिम्म दिrयरे तेयसा जलते बेभेले सण्णिवेसे विट्टाभट्ट य पासंस्थे य गिहत्थे य पुव्वसंगतिए य परियायसंगतिए य आपुच्छइ, आपुच्छित्ता बेभेलस्स सण्णिवेसल्स मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता पादुग-कुंडिय माबीयं उवगरणं दारुमयं च पडिग्गहगं एंगते एडेड एलाभेर सष्णिवेसल्स ग्राहिणपुरस्थि विसौभागे अनियत्तयिमंडलं आलिहिता संहना-मूस नाभूसिए भत्तपाणपहियाइए पामवगमणं निवणे | महावीरस्स छउमत्थकाले सुंसुमारपुरे विहारो ३४७ तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छटु छटुणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणुपुव्वि चरमाणे गामाणुगामं इज्जमाणे जेणेव सुंसुमारपुरे नगरे जेणेव असोयवणसंडे उज्जाणे जेणेव असोयवरपायवे जेणेव पुढवीसिलावट्टए तेणेव उवागच्छामि, उवागच्छित्ता असोगवरपायवस्स हेट्ठा पुढवीसिलावट्टयंसि अट्ठमभतं परिहामि, दो वि पाए साहट्टु वग्घारियपाणी एगपोग्गलनिविट्ठदिट्ठी अणिमिसणयणे ईसिपम्भारगएण काएणं, अहापणिहिएहि गतेहि, सव्वदिहि गुह एगराइयं महापडिमं उवसंपज्जेत्ताणं विहरामि । पूरणस्स चमरचंचाए असुरिदत्ताए उववाओ ३४८ ले लेते समए चमरवंचा रामहावो अगिदा अपुरोहिया बानि होत्या । तएषं से पूरणे बालतवस्ती बहुपरिपुणाई बालसवालाई परियागं पाणिता, मासिया संनेहगाए अत्तानं भूता स भत्ताई अणसगाए देता कालमासे कालं किच्चा बमरपंचाए रामहानीए उववायसभाए जाव-वताए । लए गं से चमरे असुरिदे असुरराया अनुभववणे पंचविहाए पज्जतीए पज्जत्तिभावं वच्छ, तं जहा महारपन्नत्तोए-नायभास-मणपज्जीत्तीए । छ० क० ०६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy