SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ १६. अंजूकहाणयं वड्ढमाणपुरे अंजू ३३७ तेणं कालेणं तेणं समएणं वड्ढमाणपुरे नामं नयरे होत्था । विजयवड्ढमाणे उज्जाणे । माणिभद्दे जक्खे । बिजयमित्त राया। तत्थ णं धणदेवे नाम सत्थवाहे होत्था--अड्ढे । पियंगू नाम भारिया। अंजू दारिया-जाव उक्किट्ठसरीरा । समोसरणं परिसा-जावगया। अंजूए पुन्वभवपुच्छा ३३८ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी-जाव-अडमाणे विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूरसामंतेणं वीईवयमाणे पासइ एगं इत्थियं--सुक्कं भुक्खं निम्मंस किडिकिडियाभूयं अट्ठिचम्मावणद्धं नीलसाडगनियत्थं कटाई कलुणाई वीसराई कूवमाणि पासइ, पासित्ता चिता तहेव-जाव-एवं वयासी--सा णं भंते ! इत्थिया पुत्वभवे का आसि? वागरणं । अंजूए पुढविसिरीभवकहा ३३९ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे बासे। इंदपुरे मामं नयरे होल्था । तत्थ णं इंववत्त राया। पुढविसिरी नामं गणिया होस्था-वण्णओ। तए णं सा पुढविसिरी गणिया इंदपुरे नयरे बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेटि-सेणावइ-सत्थवाहप्पभियओ बहहि य विज्जापओगेहि य मंतपओगेहि य चुण्णप्पओगेहि य हियउड्डावणेहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि आभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ। तए णं सा पुढविसिरी गणिया एयकम्मा एयप्पहाणा एयविज्जा एयसमायारा सुबहु पावं कम्मं कलिकलुसं समज्जिणित्ता पणवीसं वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीसं सागरोवमट्ठिएसु नेर इएसु नेरइयत्ताए उववण्णा । अंजए वत्तमाणसवकहा ३४० साणं तओ अणंतरं उबट्टित्ता इहेव घड्ढमाणपुरे नयरे धणदेवस्स सस्थवाहस्स पियंगुभारियाए कुच्छिसि दारियत्ताए उववण्णा। तए णं सा पियंगुभारिया नवण्हं मासाणं बहुपडिपुण्णाणं दारियं पयाया। नाम अंजू । सेसं जहा देवदत्ताए। तए णं से विजए राया आसवाहणियाए निज्जायमाणे जहा वेसमणदत्ते तहा अंजु पासइ, नवरं--अप्पणो अट्टाए वरेइ जहा तेयली -जाव-अंजूए भारियाए सद्धि उप्पि पासायवरगए-जाव-विउले माणुस्सए कामभोगे पच्चणुभवमाणे विहरइ । ३४१ तए णं तीसे अंजूए देवीए अण्णया कयाइ जोणिसूले पाउन्भूए यावि होत्था । तए णं से विजए राया कोडुंबियपुरिसे सद्दादेइ, सद्दावेत्ता एवं बयासी-"गच्छह णं तुम देवाणुप्पिया! वड्ढमाणपुरे नयरे सिंघाडगतिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु मया-महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा एवं वयह--एवं खलु देवाणुप्पिया! विजयस्स रणो अंजूए देवीए जोणिसूले पाउन्भूए। तं जो णं इच्छइ वेज्जो वा बेज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छिओ वा तेगिच्छियपुत्तो वा अंजूए देबीए जोणीसूले उवसामित्तए तस्स णं वेसमणदत्ते राया विउलं अत्थसंपयाणं दलयई"। तए णं ते कोडुंबियपुरिसा-जाव-उग्धोसेति । तए णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगिच्छिया य तेगिच्छियपुत्ता य इमं एयारूवं उग्घोसणं सोच्चा निसम्म जेणेव विजए राया तेणेव उवागच्छंति, उवागच्छित्ता उप्पत्तियाहि वेणइयाहि कम्मियाहि पारिणामियाहि बुद्धीहिं परिणामेमाणा इच्छंति अंजूए देवीए जोणिसूलं उवसामित्तए, नो संचाएंति उवसामित्तए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy