SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ४९२ धम्मकहाणुओगे छट्ठो धो तए णं तासि एगूजगाणं पंच देवीसयाणं एगूणाई पंच माइसयाई सोहसेणेणं रण्णा आमंतियाइ समाणाई सब्वालंकारविभूसियाई जहाविभवेणं जेणेव सुपट्ट े नयरे, जेणेव सोहसेणे राया तेणेव उवेंति । तए गं से सीहमेने राया एगूणपंचन्हं देवीसवाणं एवनगाणं पंच माइसयाणं कूडागारसालं आवासं दलब तए णं से सीहसेणे राया कोडुंबियपुरिसे सहावेइ, सहावेत्ता एवं वयासी -- गच्छह णं तुम्भे देवाणुप्पिया ! विडलं असणं पाणं खाइमं साइमं उवणेह, सुबहुं पुप्फ-वत्थ-गंध-मल्लालंकारं च कूडागारसालं साहरह । तए णं ते कोडुंबियपुरिसा तहेव जाव- साहरति । तए णं तासि एगुणगाणं पंचन्हं देवीसयाणं एगूणाई पंच माइसयाई सव्वालंकारविभूसियाइं तं विडलं असणं पाणं खाइमं साइमं सुरं च महं च मेरगं च जाई च सीधुं च पसण्णं च आसाएमाणाई वीसाएमाणाई परिभाएमाणाइं परिभुंजेमाणाई गंधव्वेहि य नाडएहि य उवगीयमाणाइं-उवगीयमाणाइं विहरति । तए णं से सीहसेणे राया अदरतकालसमयसि बहूहि पुरिसेहि सद्धि संपरिबुडे जेणेव कूडागारसाला तेनेव उपागच्छह, उपागच्छता कूडागारसाला दुधाराई पिहेड, पिता कुडागारसालाए सच्ची समंता अगणिकार्यदल लए णं तासि एगुणगाणं पंचतं देवीसपाणं एगुणगाई पंच माइसयाई सीहमेनं रन्मा आलीबियाई समागाई रोयमाणाई कंदनालाई दिमागाई भत्तालाई असरगाई कालधम्मुना संजुताई। सीहसेणस्स निरयोजनाओ ३२६ तए से सोहनेणे राया एवकम्मे एवप्पहाणं एयविज्जे एयसमापारे सुबह पावं कम्म कलिकसं समज्जनित्ता चोत्ती बा सयाई परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमट्ठिइएस नेरइएस नेरइयत्ताए उववण्णे । देवदत्तावेण बत्तमाण भवो ३२७ से णं तओ अनंतरं उब्वट्टित्ता इहेव रोहीडए नयरे दत्तस्त सत्थवाहस्स कव्हसिरीए भारियाए कुच्छिसि वारियताए उबवण्णे । तए णं सा कण्हसिरी नवग्रहं मासाणं बहुपडिपुण्णाणं दारियं पयाया-सुमाल सुरूवं० । लए तीसे दारियाए सम्माविव निव्यसवारसाहियाए विउ असणं पानं चाइमं साइमं उखडायत, उखडावेत्ता जाबमित्त-नाइ - नियग-सयण संबंधि- परियणस्स पुरओ नामधेज्जं करेंति --होउ णं बारिया देवदत्ता नामेणं । तए णं सा देवदत्ता दारिया पंचधाईपरिग्गहिया- जाव-परिवड्ढइ । लए सा देवदत्त दारिया उम्मुरूवालभावा विष्णय-परिणयमेत्ता जोखणगमनुष्यत्ता रूपेण जोम्यणेण लावम्मेण अव-अईव उक्किट्ठा उदुसरीरा जावा यावि होत्या । तणं सा देवदत्ता दारिया अण्णया कयाइ व्हाया - जाव-विभूसिया बहूहि खुज्जाहि-जाव-परिक्खित्ता उप्पि आगासतलगंसि कणर्गातदूसएणं कीलमाणी विहरइ । वेसमणदत्तरण्णा जुवराजत्वं देवदत्तामग्गणं ३२८ इमं णं समनसे राया व्हाए- जाव-विभूलिए आसं दुहति दुहिता महि पुरिसेहि सद्धि संपरिबुडे आसवाहानियाए निम्नाय माणे दत्तस्स महावइस्स हिस्सा अनुरसामंत बीईय तए णं से वेसमणे राया दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं बीईवयमाणे देवदत्तं दारियं उप्पि आगासतलगंसि कणगतंसएणं कीलमणि पासs, पासिता देवदत्ताए दारियाए रूवे य जोव्वणे य लावण्णे य जायविम्हए कोडुंबियपुरिसे सहावे, सद्दावेत्ता एवं बयासी कस्स णं देवाणुब्विया । एसा दारिया ? कि च नाम ? -- तएषं से कोवियपुरिया बेसमणरा करयतपरिगहियं सिरसावत्तं मत्वए अंजलि कतु एवं बयासी एस सामी दसरस सत्यवाह घूया कन्हसिरीए नारियाए अलवा देवता नाम दारिया रूपेण य जोखणे व लावण्गेण य उनिकट्ठा दुसरीरा ३२९ तए से बेसमणे राया आसवाहणियाओ पडिनियले समानेगे अमितराभिज्ने पुरिसे सहावे सहावेत्ता एवं बयासी गच्छ गं तुम्भे देवाणुप्पिया ! दत्तस्स धूयं कण्हसिरोए भारियाए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताए वरेह, जइ विय सा सयरज्जका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy