SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ४९० धम्मकहाणुओगे छट्ठो खंधो तए णं से सोरियदत्ते मच्छंधे वेज्जपडियाइक्खिए परियारगपरिचत्ते निविण्णोसहभेसज्जे तेणं दुक्खणं अभिभए समाणे सुक्के भुक्खे -जाव-किमियकवले य वममाणे विहरइ । उवसंहारो ३१८ एवं खलु गोयमा सोरियदत्ते पुरा पोराणाणं दुच्चिण्णाणं दुष्पडिक्कताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ। सोरियदत्तस्स आगामिभवपरूवणं ३१९ सोरियदत्ते णं भंते ! मच्छंधे इओ कालमासे कालं किच्चा कहिं गच्छिहिइ ? कहिं उववज्जिहिइ ? गोयमा! सत्तर वासाइं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएसु नेरइयत्ताए उववज्जिहिइ । संसारो तहेव । हत्थिणाउरे नयरे मच्छत्ताए उववज्जिहिइ। से णं तओ मच्छिएहि जीवियाओ ववरोविए तत्थेव सेट्ठिकुलसि उववज्जिहिइ । बोही। सोहम्मे कप्पे। महाविदेहे वासे सिज्झिहिइ। विवागसुयं सु०१ अ० ८। १८. देवदत्ताकहाणयं रोहीडए देवदत्ता ३२० तेणं कालेणं तेणं समएणं रोहीडए नाम नयरे होत्था-रिद्धत्यिमियसमिद्धे । पुढवीवडेंसए उज्जाणे । धरणो जक्खो। वेसमणदत्ते राया। सिरी देवी । पूसनंदी कुमारे जुवराया। तत्थ णं रोहीडए नयरे दत्ते नाम गाहावई परिवसइ-अड्ढे । कण्हसिरी भारिया। तस्स गं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता नाम दारिया होत्था--अहीण-पडिपुण्ण-पंचिदियसरीरा० । भगवओ महावीरस्स समोसरणे गोयमेण देवदत्ताए पुव्वभवपुच्छा ३२१ तेणं कालेणं तेणं समएणं सामो समोसढे-जाव-परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महाबीरस्स जेठे अंतेवासी छ?क्खमणपारणगंसि तहेव-जाव-रायमग्गमोगाढे हत्थी आसे पुरिसे पासइ । तेसि पुरिसाणं मझगयं पासइ एग इत्थियं--अवओडयबंधणं उक्खित्त-कण्णनासं नेहतुप्पियगत्तं बज्म-करकडि-जुयनियच्छं कंठेगुणरत्त-मल्लदामं चुण्णगुंडियगातं चुण्णयं वझपाणपोयं सूले भिज्जमाणं पासइ, पासित्ता भगवओ गोयमस्स इमेयारूवे अज्झथिए चितिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था, तहेव निग्गए-जाव-एवं वयासी--"एस णं भंते ! इत्थिया पुण्यभवे का आसि.?" देवदत्ताए सीहसेणभवकहा३२२ एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सुपइ8 नामं नयरे होत्था--रिद्धस्थिमियसमिद्धे। महासेणे राया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy