SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ मयूरीअंडणायं ४४५ चंपाए जिणदत्तसागरदत्ता सत्थवाहदारगा १०७ तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति, तं जहा--जिणदत्तपुत्ते य सागरदत्तपुत्ते य-सहजायया सहवड्ढियया सहपंसुकीलियया सहदारदरिसी अण्णमण्णमणुरत्तया अण्णमण्णमणुव्वयया अण्णमण्णच्छंदाणुवत्तया अण्णमण्णहिय-इच्छियकारया अण्णमण्णेसु गिहेसु किक्षचाई करर्णा ज्जाई पच्चणुभवमाणा विहरंति । तए णं तेसि सत्थवाहदारगाणं अण्णया कयाइ एगयओ सहियाणं समुवागयाणं सण्णिसण्णाणं सण्णिविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था--'जण्णं देवाणुप्पिया! अम्हं सुहं वा दुक्खं वा पव्वज्जा वा विदेसगमणं वा समुप्पज्जइ, तणं अम्हेहि एगयओ समेच्चा नित्थरियव्वं' ति कटु अण्णमण्णमेयास्वं संगारं पडिसुणेति, पडिसुणेत्ता सकम्मसंपउत्ता जाया यावि होत्था। चंपाए देवदत्ता गणिया १०८ तत्थं णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ--अड्ढा दित्ता वित्ता वित्थिण्ण-विउल-भवण-सयणासण-जाण-वाहणा बहुधण जायस्व-रयया आओग-पओग-संपउत्ता विच्छड्डिय-पउर-भत्तपाणा चउसटिकलापंडिया चउसट्टि-गणियागुणोववेया अउणत्तीसं विसेसे रममाणी एक्कवीस-रहगुणप्पहाणा बत्तीस-पुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारा गारचारुवेसा संगय-गय-हसिय-भणिय-चेट्ठिय-विलाससलावुल्लाव-निउण-जुत्तोवयारकुसला ऊसियज्झया सहस्सलमा विदिण्णछत्त-चामर-बालवीयणिया कण्णीरहप्पयाया वि होत्था। बहूणं गणियासहस्साणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत आणा-ईसर-सेणाबच्चं कारेमाणी पालेमाणी महयाऽहय-नट्टगीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं विउलाई भोगभोगाइं भुंजमाणी विहरइ । १०९ डेह, उबालते कोबियापम पडिसुजाताए गणियाए सत्थवाहदारगाणं गणियाए सह उज्जाणकीडा तए णं तेसि सत्थवाहदारगाणं अण्णया कयाइ पुव्यावरण्हकालसमयंसि जिमियभुत्तत्तरागयाणं समाणाणं आयंताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्त्यिा --'सेयं खलु अम्हं देवाणुप्पिया ! कल्लं पाउप्पभायाए रयणीए -जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते विपुलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता तं विपुलं असणं पाणं खाइमं साइमं धूव-पुप्फ-गंध-वत्थ-मल्लालंकारं गहाय देवदत्ताए गणियाए सद्धि सुभूमिभागस्स उज्जाणस्स उज्जाणसिरि पच्चणुभवमाणाणं विहरित्तए' ति कट्ट अण्णमण्णस्स एयमढे पडिसुणेति, पडिसुणेत्ता कल्लं पाउप्पभायाए रयणीए-जाव-उट्टियम्मि सूरे सहस्ससरस्सिम्मि दिणयरे तेयसा जलं कोडंबियपुरिसे सद्दावेंति, सद्दावेत्ता एवं वयासो--"गच्छह णं देवाणुप्पिया! विपुलं असण-पाण-खाइम-साइमं उवक्खडेह, उवक्खडेता तं विपुलं असण-पाण-खाइम-साइमं धूव-पुष्फ-गंध-वत्थ-मल्लालंकारं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छह, उवागच्छित्ता नंदाए, पोक्खरिणीए अदूरसामते थूणामंडवं आहणहआसियसम्मज्जिओवलितं पंचवण्ण-सरससुरभि-मुक्क-पुप्फपुंजोवयारकलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-डझंत-सुरभि-मघमत गंधुद्धयाभिरामं सुगंधवर-गंधगंधिय गंधवट्टि भूयं करेह, करेत्ता अम्हे पडिवालेमाणा-पडिवालेमाणा चिट्टह"-जाव-चिट्ठति। ११० तए गं ते सत्यवाहदारगा दोच्चं पि कोडुंबियपुरिसे सद्दावति, सहावेत्ता एवं वयासी--खिप्पामेव [भो देवाणुप्पिया! ?] लहुकरण जुत्त-जोइयं समखुर-वालिहाण-समलिहिय-तिक्खग्गसिंगहि रययामय-घंट-सुत्तरज्जु-पवरकंचण-खचिय-नत्थपग्गहोग्गहियएहि नीलुप्पलकयामेलएहि पवर-गोण-जुवाणएहिं नाना-मणि-रयण-कंचण-घंटियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तामेव पवहणं उवणेह । ते वि तहेव उवणेति । तए गं ते सत्यवाहदारणा व्हाया कयबलिकम्मा कय-कोउय-मंगल-पायच्छित्ता अप्पमहग्याभरणालंकियसरीरा पवहणं दुरुहंति, दुरुहिता जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति, उवागच्छित्ता पवहणाओ पच्चोरुहंति, पच्चोरुहित्ता देवदत्ताए गणियाए गिहं अणुप्पविसंति । १११ तए णं सा देवदत्ता गणिया ते सत्थवाहदारए एज्जमाणे पासइ, पासित्ता हट्टतुट्ठा आसणाओ अब्भुठेइ, अब्भुठेत्ता सत्तटुपयाई अणुगच्छइ, अणुगच्छित्ता ते सत्यवाहदारए एवं बयासी-“संदिसंतु णं देवाणुप्पिया! किमिहागमणप्पओयणं?" तए णं ते सत्यवाहदारगा देवदत्तं गणियं एवं वयासी--"इच्छामो गं देवाणुप्पिए ! तुमे सद्धि सुभूमिभागस्स उज्जाणस्स उज्जाणसिरि पच्चणुभवमाणा विहरित्तए।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy