SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ४१८ धम्मकहाणुओगे पंचमों खंधों से णं तओहितो अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति । तत्थ वि णं अविराहियसामण्णे कालमासे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उववज्जिहिति। से णं तओहितो एवं जहा सणंकुमारे तहा बंभलोए, महासुक्के, आणए, आरणे । से णं तओहितो अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति, लभित्ता केवलं बोहि बुझिहिति, बुज्झित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिति । तत्थ वि य णं अविराहियसामण्णे कालमासे कालं किच्चा सम्बटुसिद्धे महाविमाणे देवत्ताए उववज्जिहिति । गोसालजीवस्स दढपइण्णभवे सिद्धिगमणनिरूवणं ११७ से णं तओहितो अणंतरं चयं चइता महाविदेहे वासे जाई इमाई कुलाई भवंति--अड्ढाई-जाव-अपरिभूयाई, तहप्पगारेसु कुलेसु पुत्तत्ताए पच्चायाहिति, एवं जहा ओववाइए दढप्पइण्णवत्तथ्वया सच्चेव वत्तव्वया निरवसेसा भाणियव्वा-जाव-केवलवरनाण-दसणे समुप्पज्जिहिति। तए णं से दढप्पइण्णे केवली अप्पणो तीतद्धं आभोएहिइ, आभोएत्ता समणे निग्गथे सद्दावेहिति, सद्दावेत्ता एवं वदिहिइ--एवं खलु अहं अज्जो! इओ चिरातीयाए अद्धाए गोसाले नाम मंखलिपुत्ते होत्था--समणघायए-जाव-छउमत्थे चेव कालगए, तम्मूलगं च णं अहं अज्जो अणादीयं अणवदग्गं दोहमद्धं चाउरंतसंसारकतारं अणुपरियट्टिए, तं मा णं अज्जो ! तुब्भं केयि भवतु आयरि पडिणीए उवज्झायपडिणीए आयरिय-उवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए, मा णं से वि एवं चेव अणादीयं अण-य दग्गं बीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टिहिति, जहा णं अहं । तए णं ते समणा निग्गंथा दढप्पइण्णस्स केवलिस्स अंतियं एयमढं सोच्चा निसम्म भीया तत्था तसिया संसारभउविग्गा दढप्पइण्णं केलि वंदिहिंति नमंसिहिति, वंदित्ता नमंसित्ता तस्स ठाणस्स आलोएहिति पडिक्कमिहिंति निदिहिति-जाव-अहारियं पायच्छित्तं तवोकम्मं पडिवजिहिति। तए णं से दढप्पइण्णे केवली बहूई वासाइं केवलिपरियागं पाउणिहिति, पाउणित्ता अप्पणो आउसेसं जाणेत्ता भत्तं पच्चक्खाहिति, एवं जहा ओववाइए-जाव-सव्वदुक्खाणमंतं काहिति । सेवं भंते ! सेवं भंते ! त्ति-जाव-विहरइ । भग० श०१५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy