SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ १. सत्तण्हं पवयणनिण्हवाणं नाम-धम्मायरिय-नगरनिद्देसो समणस्स णं भगवओ महावीरस्स तित्थंसि सस पवयणनिण्हवा पन्नत्ता, तं जहा-१ बहुरता २ जीवपएसिया ३ अवत्तिता ४ सामुच्छेहता ५ दोकिरिता ६ तेरासिता ७ अबद्धिता । एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मायरिया हुत्था, तं जहा- १ जमाली २ तीसगुत्ते ३ आसाढे ४ आसमिते ५ गंगे ६ छलुए ७ गोट्ठामाहिले। एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्तुप्पत्तिनगरा होत्था, तं जहा१ सावत्थी २ उसमपुर ३ सेतविता ४-५ मिहिलमुल्लगातीरं ६ पुरिमंतरंजि ७ वसपुर णिहगउप्पत्तिनगराई ॥१॥ (ठाणंगसुत्त-सत्तमं ठाणं) २. जमालिनिण्हवकहाणयं खत्तियकुंडे जमालिकुमारो २ तस्स गं माहणकुंडग्गामस्स नगरस्स पच्चत्थिमे गं एत्थ गं खत्तियकुंडग्गामे नामं नयरे होत्था-वणओ । तत्थ णं खत्तिवकुंडग्गामे नयरे जमाली नाम खत्तियकुमारे परिवसइ--अड्ढे दित्ते-जाव-बहुजणस्स अपरिभूते, उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमस्थरहि बत्तीसतिबद्धेहि णाडएहि वरतरुणीसंपउत्तेहि उवनच्चिज्जमाणे-उवनच्चिज्जमाणे, उवगिज्जमाणे-उवगिज्जमाणे, उवलालिज्जमाणेउवलालिज्जमाणे, पाउस-वासारत्त-सरद-हेमंत-वसंत-गिम्हपज्जते छप्पि उ जहाविभवेणं माणेमाणे, कालं गालेमाणे, इट्ठ सद्द-फरिसरस-रूब-गंधे पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणे विहरइ । माहणकुंडे महावीरविहारो। ३ तए णं खत्तियकुण्डग्गामे नयरे सिंघाडग-तिक-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु [महया जणसद्दे इ वा जणवहे इ वा जणबोले इ वा जणकलकले इ वा जगुम्मी इ वा जणुक्कलिया इ वा जणसश्णिवाए इ वा] बहुजगो अग्णमण्णस्स एवमाइक्खइ एवं भासइ०, एवं पण्णवेइ, एवं परूवेइ, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आदिगरे-जाव-सब्वष्णू सव्वदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।। तं महाफलं खलु देवाणुप्पिया ! तहाल्वाणं अरहताणं भगवंताणं नामगोयस्स वि सवणयाए जहा ओक्वाइए-जाव-एगाभिमुहे खत्तियकुण्डग्गामं नयरं मझमज्झणं निग्गच्छंति, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए, तेणेव उवागच्छंति एवं जहा ओववाइए-जाव-तिविहाए पज्जुवासणयाए पज्जुवासंति । ४ तए णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसई वा जाव जणसन्निवायं वा सुणमाणस्स वा पासमाणस्स वा अपमेयाहवे अज्मथिए-जाय-संकप्पे समुप्पज्जित्था--किपणं अज्ज खत्तियकुंडग्गामे नयरे इंदमहे । वा, खंदमहे इवा, मुमुबमहेषा , नागमहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy