SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ कूणियस्स महावीरसमवसरणगमण-धम्मसवणपसंगो वीइयंगे] मंगलजयसहकयालोए मज्जणघराओ पडिणिक्खमइ, पडिनिक्खमित्ता अणेगगणनायग-दंडनायग-राईसर-तलवर-माइंबियकोडुबिय-इन्भ-सेट्ठि-सेणावइ-सत्थवाह-दूय-संधिवालसद्धि संपरिवुडे धवलमहामेहाणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससि व्व पिअदंसणे णरवई जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकूडसण्णिभं गयवइं गरवई दुरूठे। कुणियस्स समवसरणं पइ पयाणं ३२१ तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं दुरुढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठ मंगलया पुरओ अहाणुपुढवीए संपट्टिया। तं जहा-सोवत्थिय-सिरिवच्छ-णंदियावत्त-वद्धमाणग-भद्दासण-कलस-मच्छ-दप्पणा। तयाणंतरं च णं पुण्णकलसभिगारं दिव्वा य छत्तपडागा सचामरा दसणरइयआलोयदरिसणिज्जा वाउद्घयविजयवेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुटवीए संपट्टिया। तयाणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमण्डलणिभं समूसियं विमलं आयक्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमाउत्तं बहुकिंकरकम्मकर-पुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठियं । तयाणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा हडप्पयग्गाहा पुरओ अहाणुपुव्वीए संपट्टिया। तयाणंतरं च णं बहवे दंडिणो मंडियो सिंहडिणो जडिणो पिच्छिणो हासकरा डमरकरा चाडकरा वादकरा कंदप्पकरा बवकरा कोक्कुइया किडुकरा य वायंता य गायंता य हसंता य णच्चंता य भासंता य सावेंता य रक्खंता य [क्वचित्-"रता य"] आलोयं च करेमाणा जयसदं पउंजमाणा पुरओ अहाणुपुवीए संपट्ठिया। [संग्रहगाथाश्च क्वचित्-- असिलट्रिकुंतचावे चामरपासे य फलगपोत्थे य। वीणाकूयग्गाहे तत्तो य हडप्पगाहे य॥१॥ दंडी मुंडि सिहंडी पिच्छी जडिणो य हासकिड्डा य । दवकारा चडुकारा कंदप्पियकुक्कुईगा य ॥२॥ गायंता वायंता नच्चंता तह हसंत हासेंता । साता रावेता आलोयजयं पउंजंति ॥३॥] तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं हरिमेलामउल-मल्लियच्छाणं चंचुच्चियललिपपुलियचलचवलचंचलगईणं लंघणवग्गणधावण-घोरण-तिवई-जइणसिक्खियगईणं ललंत-लाम-गललाय-वरभूसणाणं मुहभंडग-ओचूलग-थासमिहिलाणचामरगंडपरिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं अट्ठसय वरतुरगाणं पुरओ अहाणुपुवीए संपट्ठियं । तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालधवलदंताणं कंचणकोसीपविट्ठदंताणं कंचणमणि-रयणभूसियाणं वरपुरिसारोहगसंपउत्ताणं अट्ठसयं गयाणं पुरओ अहाणुपुष्वीए संपट्टियं । तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं संणदिघोसाणं सखिखिणीजाल-परिक्खित्ताणं हेमवयचित्ततिणिसकणगणिज्जुत्तदारुयाणं कालयससुकयणेमिजंतकम्माणं सुसिलिट्रवत्तमंडलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपग्गाहियाणं (क्वचित्-"हेमजालगवक्खजाखिखिणीघंटजालपरिक्खत्ताणं"] बत्तीसतोणपरिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसघं रहाणं पुरओ अहाणुपुब्बीए संपट्टियं । तयाणंतरं च णं असिसतिकुंत-तोमर-सूल-लउल-भिडिमाल-धणुपाणिसज्जं पायत्ताणीयं ["सन्नद्धवद्धवम्मियकबयाणं उप्पीलियसरासणवट्टियाणं पिणद्धगेवेज्जविमलवरबद्धचिंधपताणं गहिया उहप्पहरणाणं"] पुरओ अहाणुपुवीए संपट्ठियं ।] तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे कुंडलउज्जोवियाणणे मउडदित्तसिरए णरसीहे गरवई रिदे णरवसहे मणुयरायवसभकप्पे अन्भहियं रायतेयलच्छीए दिप्पमाणे हत्थिक्खंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धृव्वमाणीहिं उद्ध व्वमाणीहिं वेसमणे चेव णरवई अमरवइसण्णिभाए इड्ढीए पहियकित्ती हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए । तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आसवरा उभओ पासि जागा णागवरा पिटुओ रहसंगल्लि । तए णं से कूणिए राया भंभसारपुत्त अब्भुग्गभिंगारे पग्गहियतालयंटे ऊसवियसेयच्छत्ते पवीइयवालवीयणीए सव्विड्ढीए सव्वजुतीए सव्वबलेणं सम्बसमुदएणं सम्वादरेणं सव्वविभूईए सम्वविभूसाए सब संभमेगं [क्वचित्-"पगईहि णायहि तलायरेहि सव्वोरोहेहि") ध० क०७ में से कूणिए राया हारोत्थयसुकपरइयान हत्थक्वंधवरगए सकोरेंटमल्लदामेणं हयगय-रह-पवरजोहकलियार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy