________________
१४. गाणगं
सावत्थीए लेतियापिया गाहावई
२६९ काले लेणं समएवं सात्वी नवरी कोए वेदए । निवसतू राया।
तत्य णं सात्वी नवरीए लेतियापिता नाम माहाव परिवराह अड्ढे नाव बहुजणस्स अपरिए ।
तस्स
वापिस पाहावइस्स चत्तारि हिरण्यकोडीओ निहाणपत्ताओ, चत्तारि हिरण्णकोडोओ बताओ, पत्ता, हिरण्नकोडीओ पथिरपडत्ताओ, चत्तारि क्या दसमोसाहस्सिए वर्ण होत्या ।
से णं लेइयापिता गाहावई बहूणं जाव आपुच्छणिज्भ पडिपुच्छणिज्जे, सयस्स वि य णं कुडंबस्स मेढी जाव सव्वकज्जवड्ढावए यावि होत्या ।
तस्स णं लेतियापियस्स गाहावइस्स फग्गुणी नामं भारिया होत्या -- अहीण- पडिपुण्ण-पंचिदियसरीरा - जाव - माणुस्सए कामभोए पञ्चणुभवमाणी विहरs |
भगवओ महावीरस्स समवसरणं
२७० तेणं कालेणं तेणं समएणं सामी समोसढे ।
परिसा निग्गया ।
कूणिए राया जहा, तहा जियसत्तू निग्गच्छइ - जाव- पज्जुवासइ ।
सेतियापियस्स समवसरणे गमणं धम्मसवर्ण च
२७१ लए से लेतिवापिता वाहावई इमीसे कहाए लढ समाने एवं खलु समने भगवं महावीर पुण्याचि चरमाणे गामाणुमा इजमाणे मागए इह संपले इह समोसढे हेच सावत्बीए नयरीए बहिया कोटुए चेहए अहापडियं ओग्यहं ओमिहिता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।"
तं महाफलं तु भो देवाप्पिया ! लहाख्यानं अरहंताणं भगवंतानं नामगोपस्स वि सणयाए, किमंग गुण अभिगमन-वंदणनमंत्रण-पण-पज्जुबाणपाए ? एगल्स वि आरिया पम्मियस्स सुबयणास रावणपाए, किमंग पुण विउलस्स अस्त ग्रहणयाए ? तं गच्छामि गं देवापिया ! समणं भगवं महावीरं वंदामि णमसामि सक्कारेमि सम्मामि कल्लाणं मंगल देव चेहर पज्जवासामि -- एवं संपेहेइ, संपेहेत्ता हाए कयबलिकम्मे कय- कोउय-मंगल- पायच्छिते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए अप्पमहन्याभरणानंकियसरीरे सवाल गिहाओ पनि पडिणिक्यमिता सफोरेंट मल्लदा मेगं गं परिज्जमानं मणुस्स म्युरापरिचित्ते पादविहारचारेण सावत्थि नयर मन्मयोगं निग्नन्छ, निग्मन्छिता जेणामेव कोए चेइए, जेणेव समणे भगवं महावीरे, तेगेव उपागच्छ, उपागता समयं भगवं महावीरं तिक्त आयाहि पाहि करे, करेता बंद णमंसद, वंदिता मंखित्ता पचास पाइरे सुस्समाणे पर्मसमाने अभिमुहे विषएवं पंजलिउडे पज्जुवास ।
लणं समने भगवं महाबीरे लेतियाचियस्स गाहावइस्स तीसे व महदमहालियाए परिसाए-जाय धम्मं परिको ।
परिसा पडिगया, राया य गए ।
लेतियापियस्स मिहिधम्म-पडिवत्ती
२७२ तए णं से लेतियापिया गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्ठ-चित्तमाणंदिए पीइमण परमसोमणस्सिए हरिससवितप्यमाणहिए उट्ठाए उट्ठदे, उता, समणं भगवं महाबीरं तित्तो पाहिण-याहि करे, करेला वंद णमंसद, वंदिता नवंसित्ता एवं बधासी" सहामि णं मंते ! निम्गंचं पावयणं पत्तियामि णं मंते ! निग्यं पाचपर्ण रोएमि णं भत्ते ! निग्गंथं पावयणं, अन्भुट्ठमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org