SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ३२६ धम्मकहाणुओगे चउत्यो खंधो चुल्लसयगस्स उत्तरं १८० तए णं चुल्लसयए समणोवासए बहुलं भारियं एवं क्यासी--एवं खलु बहुले ! न याणामि के वि पुरिसे आसुरत्ते रुठे कुविए चंडि क्किए मिसिमिसीयमाणे एगं महं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं असि गहाय ममं एवं बयासी-"हंभो ! चुल्लसयगा ! समणोवासया ! -जाव-जइ णं तुम अज्ज सीलाई-जाव-न भंजेसि, तो ते अहं अज्ज जेट्टपुत्तं साओ गिहाओ नीणेमि, नीता-जाव-जीवियाओ ववरोविज्जसि । "तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए-जाव-विहरामि । "तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता ममं दोच्चं पि तच्च पि एवं वयासी--हभो ! चुल्लसयगा ! समणोवासया !-जाव-जइ णं तुम अज्ज सीलाइं-जाव-न भंजेसि, तो-जाव-तुम अट्ट-दुहट्ट-चसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । "तए णं अहं तेणं पुरिसेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए-जाव-विहरामि । "तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता आसुरत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाणे ममं जेट्टपुत्तं गिहाओ नीणेइ, नीणेत्ता मम अग्गओ घाएइ, धाएता सत्त मंससोल्ले करेइ, करेता आदाणभरियसि कडाहयंसि अद्दहेइ, अहहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ । "तए ण अहं तं उज्जलं-जाव-वेवणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । "एवं मज्झिम पुत्त-जाव-वेयणं सम्म सहामि खमामि तितिक्खामि अहियासेमि । एवं कणीयसं पुत्त-जाव-वेयणं सम्म सहामि खमामि तितिक्खामि अहियासेमि । तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता ममं चउत्थं पि एवं क्यासी-हंभो ! चुल्लसयगा! समणोवासया ! -जाव-जइ णं तुम अज्ज सीलाइं-जाव-न भंजेसि, तो ते अहं अज्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ, छ हिरण्णकोडीओ वढिपउत्ताओ, छ हिरण्णकोडीओ पवित्थरपउत्ताओ, ताओ साओ गिहाओ नीमि, नीणेत्ता आलभियाए नयरीए सिंघाडग-तिय-चउक्क-चच्चर-चउम्मह-महापहपहेसु सव्वओ समंता विप्पइरामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । "तए णं अहं तेणं देवेणं एवं वुत्ते समाणे अभीए-जाव-विहरामि । "तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता दोच्चं पि तच्चं पि ममं एवं क्यासी--हंभो ! चुल्लसयगा ! समणोवासया ! -जाव-जइ णं तुम अज्ज सीलाई-जाव-न भंजेसि तो-जाव-तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । "तए णं तेणं पुरिसेणं दोच्चं पि तच्चं पि ममं एवं वुत्तस्स समाणस्स अयमेयारूवे अशथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-'अहो णं इमे पुरिसे-जाव-एयं पुरिसं गिण्हित्तए' त्ति कटु उद्धाविए, से वि य आगासे उप्पइए, मए वि य खंभे आसाइए, महया-महया सद्देणं कोलाहले कए" । चुल्लसयगकयपायच्छित्तं १८१ तए णं सा बहुला भारिया चुल्लसयगं समणोवासयं एवं क्यासी-“नो खलु केइ पुरिसे तव जेट्ठपुत्तं साओ गिहाओ नीणइ, नीणेत्ता तव अग्गओ घाएइ, नो खलु केइ पुरिसे तव मज्झिमं पुत्तं साओ गिहाओ नीणेइ, नीणेत्ता तव अग्गओ घाएइ, नो खलु केइ पुरिसे तव कणीयसं पुत्तं साओ गिहाओ नीणेई, नीणेत्ता तव अग्गओ घाएइ, नो खलु देवाण प्पिया ! तुम्भं के वि पुरिसे तब छ हिरण्णकोडीओ निहाणपउत्ताओ, छ हिरण्णकोडीओ वड्ढिपउताओ, छ हिरण्णकोडोओ पवित्थरपउत्ताओ, साओ गिहाओ नीणेत्ता आलभियाए नयरीए सिंघाडग-तिय-चउक्क-चच्चर-चउम्भुह-महापहपहेसु सन्चओ समंता विप्पइरइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस णं तुमे विदरिसणे दिठे, तं गं तुम इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि । तं गं तुम देवाणुप्पिया! एयरस ठाणस्ण आलोएहि पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहेहि अकरणयाए अब्भुट्ठाहि अहारिहं पायच्छित्तं तवोकम्म पडिवज्जाहि" । तए णं से चुल्लसयए समणोवासए बहुलाए भारियाए 'तह' ति एयमठें विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ पडिक्कमइ निदइ गरिहइ विउट्टइ विसोहेइ अकरणयाए अन्भुट्ठई अहारिहं पायच्छित्तं तवोकम्म पडिवज्जइ। चुल्लसयगस्स उवासगपडिमा पडिवत्ती १८२ तए णं से चुल्लसयए समणोवासए पढम उवासगपडिमं उवसंपज्जित्ता गं विहरइ । तए णं से चुल्लसयए समणोवासए पढम उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तइ आराहेइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy