SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ पासतित्थे पएसिकहाणगं २६१ सुवण्णरुप्पमया फलया नाणामणिमया कलेवरा णाणामणिमया कलेवर-संघाडगा णाणामणिमया रूवा णाणामणिमया रूवसंघाडगा अंकामया० उवरिपुञ्छणी सव्वरयणामए अच्छायणे। सा णं पउमवरवेइया एगमेगणं हेमजालेणं, एगमेगेणं गवक्खजालेणं, ए. खिखिणीजालेणं, ए. घंटाजालेणं, ए० मुत्ताजालेणं, ए० मणिजालेणं, ए० कणगजालेणं, ए० रयणजालेणं, ए. पउमजालेणं, सव्वओ समंता संपरिखित्ता। ते णं जाला तवणिज्जलंबूसगा-जाव-चिट्ठति। तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे देसे तहि तहिं बहवे हयसंघाडा-जाव-उसभसंघाडा सव्वरयणामया अच्छा-जाव-पडिरूवा पासाईया-जाव-वीहीओ पंतोओ मिहुणाणि लयाओ। से केणद्वेणं भंते ! एवं वुच्चइ-पउमवरवेइया पउमवरवेइया? गोयमा ! पउमवरवेइयाए णं तत्थ तत्थ देसे देसे तहि तहिं वेइयासु वेइयाबाहासु य वेइयाफलएसु य वेइयापुडतरेसु य, खंभेसु खंभबाहासु खंभसीसेसु खंभपुडतरेसु, सूईसु सूईमुहेसु सूईफलएसु सूईपुडंतरेसु, पक्खेसु पक्खबाहासु पक्खपेरंतेसु पक्खपुडंतरेसु बहुयाइं उप्पलाई पउमाइं कुमुयाई गलिणाई सुभगाई सोगंधियाइं पुंडरीयाई महापुंडरीयाई सयवत्ताइं सहस्सवत्ताई सव्वरयणामयाइं अच्छाइं० पडिरूवाई महया वासिक्कछत्तसमाणाई पण्णत्ताई समणाउसो ! से एएणं अट्ठणं गोयमा ! एवं वुच्चइ-पउमवरवेइया पउमबरवेइया । पउमवरवेइया णं भंते ! कि सासया असासया ? गोयमा! सिय सासया सिय असासया। से केणढेणं भंते ! एवं वुच्चइ-सिय सासया सिय असासया ? गोयमा ! दव्वट्ठयाए सासया, वन्नपज्जहिं गंधपज्जर्वेहि रसपज्जहिं फासपज्जहिं असासया, से एएणद्वेणं गोयमा ! एवं वुच्चइ सिय सासया सिय असासया । पउमवरवेइया णं भंते ! कालओ केवच्चिरं होइ ? गोयमा! ण कयावि णासि ण कयावि णत्थि ण कयावि न भविस्सइ, भुवि च भवइ य भविस्सइ य, धुवा णियया सासया अक्खया अव्वया अवट्ठिया णिच्चा पउमवरवेइया । सा णं पउमवरबेइया एगेणं वणसंडेणं सव्वओ समंता संपरिक्खिता । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उवयारियालेणसमे परिक्खेबेणं वणसंडवण्णओ भाणियब्बो-जाव-विहरति । तस्स णं उवयारियालेणस्स चउद्दिसि चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ, तोरणा झया छत्ताइच्छ्त्ता । तस्स णं उवयारियालयणस्स उरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते-जाव-मणीणं फासो॥ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे मूलपासायव.सए पण्णत्ते । से णं मूलपासायडिसए पंच जोयणसयाई उड्ढं उच्चत्तेणं अड्ढाइज्जाई जोयणसयाई विक्खंभेणं अन्भुग्गयमूसिय० वण्णओ, भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं, अट्ठट्ठ मंगलगा झया छत्ताइच्छत्ता। से गं मूलपासायवडेंसगे अणेहि चहिं पासायवडेंसएहि तयद्धच्चत्तप्पमाणमेहि सव्वओ समंता संपरिखित्ते। ते णं पासायवडेंसगा अड्ढाइज्जाइं जोयणसयाई उड्ढे उच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं-जाव-वण्णओ। ते णं पासायडिसया अण्णेहि चहिं पासायडिसएहि तयद्धच्चत्तप्पमाणमेहि सव्वओ समंता संपरिखित्ता। ते णं पासायवडेंसया पणवीसं जोयणसयं उड्ढं उच्चत्तेणं, बाढि जोयणाई अद्धजोयणं च विक्खंभेणं, अब्भुग्गयमूसिय० वण्णओ, भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियब्वं, अट्ठ मंगलगा झया छत्ताइच्छत्ता । ते णं पासायवडेंसगा अण्णेहि चहिं पासायवडेंसएहि तयद्धच्चत्तपमाणमेहि सव्वओ समंता संपरिक्खित्ता। ते णं पासायवडेंसगा बासट्टि जोयणाइं अद्धजोयणं च उड्ढे उच्चत्तेणं, एक्कतीसं जोयणाई कोसं च विक्खंभेणं, वण्णओ, उल्लोओ सोहासणं सपरिवार पासाय० उरि अट्ठ मंगलगा झया छत्ताइछत्ता॥ तस्स गंमूलपासायवडेंसयस्स उत्तरपुरस्थिमेणं एत्थ णं सभा सुहम्मा पण्णत्ता, एग जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खम्भेणं, बावरि जोयणाई उड्ढं उच्चत्तेणं अणेगखम्भ-जाव-अच्छरगण० पासाईया। सभाए णं सुहम्माए तिदिसि तओ दारा पण्णता, तंजहा-पुरथिमेणं दाहिणेणं उत्तरेणं ते णं दारा सोलस जोयणाई उड्ढं उच्चत्तणं, अट्ट जोयणाई विक्खम्भेणं, तावइयं चेव पवेसेणं, सेया वरकणगभियागा जाव वणमालाओ, तेसि णं दाराणं उरि अटूट मङ्गलगा झया छत्ताइछत्ता) तेसि णं दाराणं पुरओ पत्तेयं पत्तेयं मुहभण्डवे पण्णत्ते । ते णं मुहमण्डवा एग जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खंभेणं, साइरेगाइं सोलस जोयणाई उड्ढं उच्चत्तेणं, वण्णओ, सभाए सरिसो, [तेसि णं मुहमण्डवाणं तिदिसि तओ दारा पण्णत्ता, तंजहा-पुरथिमेणं दाहिणणं उत्तरेणं, ते णं दारा सोलस जोयणाई उड्ढं उच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ। तेसि णं मुहमंडवाणं भूमिभागा उल्लोया, तेसि णं मुहमंडवाणं उरि अट्ठ मङ्गलगा झया छत्ताइच्छत्ता।] तेसि णं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवे पण्णत्ते, मुहमंडववत्तव्वया-जाव-दारा भूमिभागा उल्लोया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy