SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ पासतित्थे पएसिकहाणगं २५९ जंबूणयमया-जाव-पडिरूबा महया महया रहचक्कवालसमाणा पन्नत्ता समणाउसो ! । तेसिं थे तोरणाणं पुरओ दो दो पाईओ पन्नताओ। ताओ णं पाईओ सच्छोदगपरिहत्थाओ गाणाविहस्स फलहरियगस्स बहुपडिपुन्नाओ विव चिट्ठति सव्वरयणामईओ अच्छाओ -जाव-पडिरूवाओ महया महया गोकलिंजरचक्कसमाणीओ पन्नत्ताओ समणाउसो ! । तेसि णं तोरणाणं पुरओ दो दो सुपइट्ठा पन्नत्ता णाणाविहभंडविरइया इव चिट्ठति सव्वरयणामया अच्छा-जाव-पडिरूवा। तेसि णं तोरणाणं पुरओ दो दो मणोगुलियाओ पन्नताओ। तासु णं मणोगुलियासु बहवे सुवन्नरुप्पमया फलगा पन्नत्ता । तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे वयरामया नागदंतया पन्नत्ता। तेसु णं बयरामएसु णागदंतएसु बहवे वयरामया सिक्कगा पन्नत्ता। तेसु णं वयरामएसु सिक्कगेसु किण्हसुत्तसिक्कगवच्छिया णीलसुत्तसिक्कगबच्छिया लोहियसुत्तसिक्कगवच्छिया हालिहसुत्तसिक्कगवच्छिया सुक्किल्ल-सुत्तसिक्कगवच्छिया बहवे वायकरगा पन्नत्ता सव्ववेरुलियमया अच्छा-जाव-पडिरूवा। तेसिं गं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पन्नत्ता, से जहा णामए रनो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडए वेरुलियमणिफलिहपडलपच्चोयडे साए पहाए ते पएसे सव्वओ समंता ओभासइ उज्जोवेइ तवइ पभासइ एवामेव ते वि चित्ता रयणकरंडगा साए पभाए ते पएसे सम्बओ समंता ओभासंति उज्जोति तवंति पभासंति । तेसि णं तोरणाणं पुरओ दो दो हयकंठा गयकंठा नरकंठा किन्नरकंठा किंपुरिसकंठा महोरगकंठा गंधव्वकंठा उसभकंठा सव्वरयणामया अच्छा-जाव-पडिरूवा। तेसि णं तोरणाणं पुरओ दो दो पुष्फचंगेरीओ मल्लचंगेरीओ चुन्नचंगेरीओ गंधचंगेरीओ वत्थचंगेरीओ आभरणचंगेरीओ सिद्धत्थचंगेरीओ पन्नत्ताओ, सव्वरयणामयाओ अच्छाओ-जाव-पडिरूवाओ । तासु णं पुष्फचंगेरियासु-जाव-सिद्धत्थचंगेरीसु दो दो पुष्फपडलगाई-जाव-सिद्धत्थपडलगाई सव्वरयणामयाई अच्छाई-जाव-पडिरूवाई । तेसि णं तोरणाणं पुरओ दो दो सोहासणा पण्णत्ता। तेसि णं सीहासणाणं वण्णओ-जाव-दामा। तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पन्नत्ता । ते णं छत्ता वेरुलियविमलदंडा जंबूणयकन्निया वइरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकंचणसलागा बद्दरमलयसुगंधिसव्वोउयसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा। तेसि णं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ। ताओ णं चामराओ चंदप्पभवेरुलियवयरनानामणिरयणखचियचित्तदण्डाओ सुहुमरययदोहवालाओ संखंककुंददगरयअमयमहियफेणपुंजसन्निगासाओ सव्वरयणामयाओ अच्छाओ-जाव-पडिरुवाओ। तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोटुसमुग्गा पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सम्वरणामया अच्छा-जाव-पडिरूवा ॥ सूरियाभे णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाणं अट्ठसय मिगज्झयाणं गरूडझयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सोहज्झयाणं उसभज्झयाणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवामेव सपुव्वावरेणं सूरियाभे विमाणे एगमेगे दारे असीयं असीयं केउसहस्सं भवतीति मक्खायं । तेसिं णं दाराणं एगमेगे दारे पट्ठि पट्टि भोमा पन्नत्ता। तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा । तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेयं पत्तेयं सोहासणे, सीहासणवन्नओ सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता। तेसि णं दाराणं उत्तमागारा सोलसविहेहि रयणेहिं उवसोहिया, तंजहा-रयहि-जाव-रिहि । तेसि णं दाराणं उष्पि अट्ठट्ठ मंगलगा सज्झया-जाव-छत्ताइछत्ता एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं। सूरियाभस्स विमाणस्स चउद्दिसि पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पन्नत्ता, तंजहा-असोगवणे, सत्तिवनवणे, चंपगवणे, चूयगवणे पुरथिमेणं असोगवणे दाहिणेणं सत्तिवन्नवणे पच्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे। ते णं वणखंडा साइरेगाई अद्धतेरसजोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किण्हा किण्होभासा नीला नीलोभासा हरिया हरिओ० सीया सीओ० निद्धा निद्धो० तिव्वा तिव्वो० किण्हा किण्हच्छाया नीला नी० हरिया ह. सीया सी० निद्धा नि० घणकडितडियच्छाया रम्मा महामेहनिउरंबभूया । ते णं पायवा मूलमंतो वन्नओ॥ तेसिं णं वणसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता से जहा नामए आलिंगपुक्खरे इ वा-जाव-णाणाविहपंचवर्णोहिं मणीहि य तणेहि य उवसोहिया, तेसि णं गंधो फासो यब्वो जहक्कम । तेसि णं भंते ! तणाण य मणीण य पुव्वावरदाहिणुत्तरागएहि वाहि मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भवइ ? गोयमा ! से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहेमजालपरिखित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदारुयायस्स सुसंपिणद्धचक्कमंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णबरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहिसुसंपरिग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणआवरणभरियजोहजुज्झसज्जस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिक्खणं अभिघट्टिज्जमाणस्स वा नियट्टिज्जमाणस्स वा ओराला मणुण्णा मणोहरा कण्णमणनिव्वुइकरा सद्दा सव्वओ समंता अभिणिस्सवंति, भवेयारूवेसिया ? णो इणठे समढे । से जहा णामए वेयालियवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्ठियाए कुसलनरनारिसुसंपरिग्गहियाए चंदणसारनिम्मियकोणपरिघट्टियाए पुव्वरत्तावरत्तकालसमयंमि मंदायं मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy