SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ महावीरताथे पविरावल तस्स णं इमाओ चलारिसाहा, तिप्रिय कुलाई एवमाहिज्जेति । से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-१ चंपिज्जिया, २ भद्दिज्जिया, ३ काकंदिया मेहलिज्जिया, से तं साहाओ । से कि बुलाई? कुलाई एवमाहिज्जेति वाहा-भजसि तह भद्गुतियं तद्दयं च होइ जसम बेरेहितो णं कामिद्दीहितो कुंडिलोहितो एत्थ में तस्य णं इमाओ बसारि साहाओ, चत्तारि व कुलाई एवमाहिज्जेति । से कि एयाई उडवाडियगणस्स, तिन्नेव य कुलाई || १ || सवाडियवणे नामं गणे निम्मए । साहाओ ? साहाओ एवमाहिति सावरिया रजवालिया अन्तरिजिया बंगलिया से से साहाओ । से किं तं कुलाई ? कुलाई एवमाहित्वंति- गाहा गणियं मेहि काम, तह हो र च एवाई बेसवाडियगणस्स बत्तारि उ कुलाइ ॥। १॥ येहितो इसहितो गं दहितो वासिगोलहितो एत्थ णं मानवगणे मागणे निगए । तस्य णं इमाओ बलारिसाहाओ लिविंग व कुलाई एवमाहिति । —— सेकसे साहाओ ? सहाओ एवमाहिज्जेति - १ कासविज्जिया, २ गोयमिज्जिया, ३ वासिट्ठिया, ४ सोरट्टिया से लं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा- गाहा - इसिगोत्तियत्थपढमं, बिइयं इसिवत्तियं मुणेयब्वं । तइयं व अभिजसंतं, तिनि कुला मानवगणस्स || १ || थेरेहितो णं सुट्टियपडिबुद्धे हितो कोडियका दिएहितो वग्धावच्चसगो तेहितो एत्थ णं कोडियगणे नामं गणे निगए । तस्स जं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जेति । से कि तं साहाओ ? साहाओ एवमाहिति तं जहा--- गाहा उच्चानागरि बिमारी बहरी मामला कोडियगणस्स एया, हवंति चतारि पाहा ॥१॥ से कि कुलाई ? कुलाई एवमाहिति तं जहा गाहा - पढमेत्थ बंभलिज्जं, बितियं नामेण वच्छलिज्जं तु । ततियं पुण वाणिज्जं वउत्थयं पद्मवाहणयं ॥ १ ॥ सुपाडियादा वन्यावयगोता इमे पंच घेरा अंतेवासी महाबच्चा अभिप्राया होत्या, मेरा मेरे अदि मेरे ने मेरे बिनाहरगोवाले कासवगोले गं मेरे इससे मेरे अरबले बेरेहितो गं पिवहितो एव 1 वेरेहितो गं अन्नसंतिगिएहितो गं मादरसगोलहितो एत्थ में उच्चानागरी साहा मिलाया। थेरस्स णं अज्जसंतिसेणियस्स माढरसगोत्तस्स इमे चत्तारि मेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, तं जहा णं मझमा साहा निगमा बेरेहितो बिज्जाहरगोवाहितो सत्य णं विनाहरी साहानिया। थेरस्स णं अज्जइंददिन्नस्स कासवगोत्तस्स अज्जदिने थेरे अंतेवासी गोयमसगोत्ते । थेरस्स णं अज्जविनस्स गोयमसगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया वि होत्या, तं जहा- मेरे अम्जसंतिणिए मारगो मेरे अजसोहगिरी जाहस्तरे कोयगोते । मेरे ए मेरे अब मेरे अरे मेरे असालते । अतिहितो एत्थ अनरोणिया साहानिया। मेरेहितो पेरेहितो णं अश्वकुरेहितो एत्थ णं अभ्यकुबेरा साहानिया Jain Education International येरेहितो गं अनसिपालहितो एत्य णं अज्जइतिवालिया साहा निगया। थेरस्स णं अज्जसीहगिरिस्स जातीसरस्स कोसियगोत्तस्स इमे चत्तारि मेरा अंतेवासी अहाबच्चा अभिण्णाया होत्था, तं जहामेरे धरी रे अजबहरे मेरे समिए मेरे अरवि पेरेहितो गं असमिति एत्व में बंभदेवोया साहा निगया। पेरेहितो १७३ अवहितो गोपगोते तो एत्थ में अजवारा साहा निग्या For Private & Personal Use Only -- www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy