________________
१२६
धम्मकहाणुओगे दुतीओ खंधो
चउन्विहसिद्धिपरूवणं ५०१ जे वि य ते खंदया ! अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--
किं सअंता सिद्धी ? अणंता सिद्धी ? तरस वि य णं अयमठे। एवं खलु मए खंदया! चउम्विहा सिद्धी पण्णता, तं जहा-- दव्वओ, खेत्तओ, कालओ, भावओ। दव्वओ णं एगा सिद्धी सअंता । खेत्तओ णं सिद्धी पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं, एगा जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साई दोषिण य अउणापन्नजोयणसए किंचि विसेसाहिए परिक्खेवेणं पण्णता, अत्थि पुण से अंते । कालओ णं सिद्धी न कयाइ न आसी, न कयाइ न भवइ न कयाइ न भविस्सइ--भविसु य, भवति य, भविस्सइ य--धुवा नियया सासया अक्खया अव्वया अवठ्ठिया निच्चा, नत्थि पुण से अंते । भावओ णं सिद्धीए अणंता वण्णपज्जवा, अणंता गंधपज्जवा, अगंता रसपज्जवा, अणंता फासपज्जवा, अणंता संठाणपज्जवा, अणंता गरुयलयपज्जवा, अणंता अगरुयलहयपज्जवा, नत्थि पूण से अंते । सेत्तं खंदया! दव्वओ सिद्धी सअंता, खेत्तओ सिद्धी सअंता, कालओ सिद्धी अणंता, भावओ सिद्धी अणंता ॥
चउन्विहसिद्ध-परूवणं जे वि य ते खंदया ! अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-- कि सअंते सिद्ध ? अणते सिद्ध ? तस्स वि य णं अयमढे--एवं खलु मए खंदया ! चउम्बिहे सिद्ध पण्णत्ते, तं जहा-- दव्वओ, खेत्तओ, कालओ, भावओ। दव्वओ णं एगे सिद्धे सअंते। खेत्तओ णं सिद्धे असंखेज्जपएसिए, असंखेज्जपएसोगाढे, अत्थि पुण से अंते । कालओ णं सिद्धे सादीए, अपज्जवसिए, नत्थि पुण से अंते। भावओ णं सिद्धे अणंता नाणपज्जवा, अणंता बंसणपज्जवा, अणंता अगरयलहुयपज्जवा, नस्थि पुण से अंते । सेत्तं खंदया! दव्वओ सिद्ध सअंते, खेत्तओ सिद्धे सअंते, कालओ सिद्धे अणंते, भावओ सिद्धे अणते ।।
५०२
मरणपरूवणं जे वि य ते खंदया ! इमेयारूवे अज्ञथिए चितिए-पत्थिए मणोगए संकप्पे समुप्पज्जित्था-- केण वा मरणेणं मरमाणे जीवे बड्ढति बा, हायति वा ? तस्स वि य णं अयमठे-एवं खलु खंदया! मए दुविहे मरणे पण्णते, तं जहा-- बालमरणे य, पंडियमरणे य। से कि तं बालमरणे? बालमरणे दुवालसविहे पण्णत्ते, तं जहा१. वलयमरणे २. वसट्रमरणे ३. अंतोसल्लमरणे ४. तब्भवमरण ५. गिरिपडणे ६. तरुपडणे ७. जलप्पवेसे ८. जलगप्पवेसे ९. विस-भक्खणे १०. सत्थोवाडणे ११. वेहाणसे १२. गिद्धप? -- इच्चेतेणं खंदया ! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहि नेरइयभवग्गहहि अप्पाणं संजोएइ, अणतेहिं तिरियभवग्गहहिं अप्पाणं संजोएइ, अणंतेहि मणुयभवग्गहDहि अप्पाणं संजोएइ, अर्णतेहिं देवभवग्गणेहि अप्पाणं संजोएइ, अणाइयं च णं अगवदग्गं दीहमद्धं चाउरतं संसारकंतारं अणुपरियट्टइ। सेत्तं मरमाणे बड्ढइ-वड्ढई। सेत्तं बालमरणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org