SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ १२४ धम्मकहाणुओगे दुतीओ बंधो विहरइ । तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि । सेयं खलु मे समणं भगवं महावीरं वंदित्ता, नमसित्ता सक्कारेत्ता सम्माता कल्याणं मंगलं देववं चेयं पवासिता इमाई एपारवाई अट्ठाई हेकटं पसिगाई कारभाई वागरणाई पुच्छित ति कट एवं संपे, संपेला जेणेव परिन्यायगावसह तेथेच उचावच्छ, उवायच्छिता दिंडे व कुंडियं च वणि च करोडियं च मिलिय केसरियं च छण्णालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च उवाह्णाओ य पाउयाओ य धाउरत्ताओ य गेण्हइ, गेव्हित्ता परिव्वाहामिद, परिनिमिता दिंड-कुंडिय-कंपनिय-करोडिय मिसिय-केसरियण्णालय- अंकुरूप पवितयगणेपित्य छतवाणसं धात्तवत्थपरिहिए सावत्चीए नपरीए मम निमाच्छ, निग्नच्छित्ता जेणेव कथंगला नगरी, जेणेव छत्तलासए चेइए, जेणेव समणे भगवं महावीरे, तेणेव पहारेत्थ गमणाए || महावीरेण गोयमं पइ खंदय आगमण निद्देसो ४९४ गोयमा ! इ समणे भगवं महावीरे भगवं गोयमं एवं बयासी- "दच्छिसि णं गोयमा ! पुव्वसंगइयं । " कं भंते ! ? खंदयं नाम । से काहे वा ? किह वा ? केवच्चिरेण वा ? एवं खल गोयमा ! तेणं कालेणं तेणं समएणं सावत्थी नामं नगरी होत्था -- वण्णओ । तत्व णं सावत्थीए नपरीए गद्दभालस्स अंतेवासी बंदए नाम कच्चायणसपोतं परिव्यापए परिवसद् तं देव-जाव-शेव ममं अंतिए, तेणेव पहारेत्थ गमणाए । से अदूरागते बहुसंपत्ते अद्धाणपडिवण्णे अंतरा पहे बट्टइ । अज्जेव णं दच्छिसि गोयमा ! भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वदासी- पहूणं भंते! बंदए कच्चापनसगो देवाचियाणं अंतिए मुंडे भविता अवाराओ अनगारिय पम्बलए? हंता पभू ॥ जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमट्ठ परिकहेइ, तावं च णं से खंदए कच्चायणसगोते तं बेसं हव्वमागए ॥ गोमयं खंदयसुसागयं आगमणकारणकहणं च ४९५ तए णं भगवं गोयमे खंदयं कच्चायणसगोत्तं अदूरागतं जाणित्ता खिप्पामेव अब्भुट्ठ ेति, अब्भुट्ट े ता खिप्पामेव पच्चुवगच्छइ, जेणेव खंदए कच्चायणसगोते तेणेव उवागच्छइ, उवागच्छित्ता खंदयं कच्चायणसगोतं एवं वयासी ४९६ "हे संदया ! सामयं दया! सुभागपं चंदया! अनुराग चंदया! सागयमगुराम चंदया! से नृणं तुमं चंदया। सावत्बीएनपीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए--मागहा ! कि सअंते लोगे ? अनंते लोगे ? एवं तं चेव-जाव- जेणेव इहं वहन्यभाग से मूगं खंदया! अट्ठे समट्ठे ?" हंता अस्थि ।। महावीरस्स नाणविसए बंदयस्स अच्छरियं तए णं से खंदए कच्चायणसगोत्तं भगवं गोयमं एवं वयासी- “से केस णं गोयमा ! तहारूवे नाणी वा तवस्सी वा, जेणं तव एस अट्ठे मम ताव रहस्सकडे हव्वमक्खाए, जओ गं तुमं जाणसि ? " तए णं से भगवं गोयमे खंदयं कच्चायणसगोतं एवं वयासी- -- "एवं खलु खंदा ! ममं धम्मारिए धम्मोवदेसए समयं भगवं महावीरे उष्णनामधरे अरहा जिसे केवली तीयपकुप्पनमणागवियाणए सव्वण्णू सव्वदरिसी जेणं मम एस अट्ठे तव ताव रहस्सकडे हल्वमक्खाए, जओ णं अहं जाणामि खंदया ! " तए णं से खंदए कच्चायणसगोत भगवं गोयमं एवं वयासी- “गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीर वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेयं पज्जुवासामो।" अहासुहं देवाणुप्पिया ! मा पडिवंधं करेह ॥ तणं से भगवं गोयमे खंबएणं कच्चायणसगोतेणं सद्धि जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । दयरस महावीरपज्जुवासभा ४९७ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वियट्टभोई यावि होत्था ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy