________________
११२
धम्मकहाणुओगे दुतीओ खंधो
माहणा--- के ते जोई के व ते जोइठाणा? का ते सुया कि च ते कारिसंगं? एहा य ते कयरा संति भिक्खू ? कयरेण होमेण हुणासि जोइं? ॥४३॥ मुणी-- तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंग। कम्मं एहा संजमजोग संती, होमं हुणामि इसिणं पसत्यं ॥४४॥ माहणा-- के ते हरए के य ते संतितित्थे ? कहि सि हाओ व रयं जहासि? आइक्ख णे संजय! जक्खपूइया, इच्छामो नाउं भवओ सगासे ॥४५॥ मणी-- धम्मे हरए बंभे संतितित्थे, अणाविले अत्तपसन्नलेसे । हिसि व्हाओ विमलो विसुद्धो, सुसीइभूओ पजहामि दोसं ॥४६॥ एवं सिणाणं कुसलेहि दिट्ट, महासिणाणं इसिणं पसत्यं । जहिसि व्हाया विमला विसुद्वा, महारिसी उतमं ठाण पता ॥४७॥
त्ति बेमि ॥ उत्त० अ० १२।
३२, महावीरतित्थे अणाही महानियंठो
सेणिएण मुणिसणं सिद्धाणं नमो किच्चा, संजयाणं च भावओ। अत्थ-धम्म-गई तच्च अणुसिटुिं सुणेह मे ॥१॥ पभूयरयणो राया, सेणिओ मगहाहिवो। विहारजतं निज्जाओ, मंडिकुच्छिसि चेइए ॥२॥ नाणा--दुम-लयाइण्णं, नाणा-पक्खि-निसेवियं । नाणाकुसुम-संछन्नं, उज्जाणं नंदणीवमं ॥३॥ तत्थ सो पासई साहुं संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥४॥ तस्स रूबं तु पासित्ता, राइणो तम्मि संजए। अच्चंतपरमो आसी, अउलो रूवविम्हओ ॥५॥ अहो वण्णो अहो रूवं, अहो अज्जस्स सोमया । अहो खंती अहो मुत्ती, अहो भोगे असंगया ॥६॥ तरस पाए उ बंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥७॥
मेणियस्स मुणिणा सह संवादो सेणिओ-- तरुणो सि अज्जो ! पव्वइओ, भोगकालम्मि संजया। उवढिओ हि सामण्णे एयमढे सुणेमि ता॥८॥ मुणी-- अणाहो मि महाराय !, नाहो मज्झ न विज्जइ। अणुकंपयं सुहि वा वि, कंचि नाभिसमेमहं ॥९॥ सेणिओ-- तओ सो पहसिओ राया, सेणिओ मगहाहिवो। एवं ते इड्ढिमं तस्स, कहं नाहो न विज्जइ ॥१०॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया ! मित्त-नाइ-परिवुडो, माणुस्सं खु सुदुल्लहं ॥११॥
मुणी--
अप्पणा वि अणाहो सि, सेणिया! मगहाहिवा! अप्पणा अणाहो संतो, कहं नाहो भविस्ससि ! ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org