SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो तए णं सा देवई देवी ते अणगारे एज्जमाणे पासइ, पासित्ता हट्टतुट्ठा आसणाओ अब्भुट्ठ इ, अब्भुट्ठत्ता सत्तट्ठ पदाइं अणुगच्छइ, तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव भत्तघरए तेणेव उवागया सीहकेसराण मोयगाणं थालं भरेइ, ते अणगारे पडिलाभेइ, वंदइ नमसइ, वंदित्ता नमंसित्ता पडिविसज्जेइ॥ ११८ तयाणंतरं च णं तच्चे संघाडए बारवईए नगरीए उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसुदेवस्स रण्णो देवईए देवीए गेहे अणुप्पविट्ठ॥ दणस्य भिखारियाए जमाणे वसुदेवरा देवईए एगस्सेव पुणरागमणसंका ११९ तए णं सा देवई देवी ते अणगारे एज्जमाणे पासइ, पासित्ता हट्ठसुट्ठा आसणाओ अब्भुट्ठइ, अब्भुट्ठता सत्तट्ठ पदाइं अणुगाइ, तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव भत्तघरए तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेइ, ते अणगारे पडिलाभेइ, पडिलाभत्ता एवं क्यासी"किण्णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे बारवईए नयरोए नवजोयणवित्थिष्णाए जाव पच्चक्खं देवलोगभूयाए समणा निग्गंथा उच्च-नीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणा भत्तपाणं नो लभंति, जण्णं ताई चेव कुलाई भत्तपाणाए भुज्जो-भुज्जो अणुप्पविसंति ?" घेवईए संका-समाधाणं १२० तए णं ते अणगारा देवइं देवि एवं वयासी-- "नो खलु देवाणुप्पिए ! कण्हस्स बासुदेवस्स इमीसे बारवईए नयरीए जाव देवलोग-भूयाए समणा निग्गंथा उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणा भत्तपाणं णो लभंति, णो चेव णं ताई चेव कुलाई बोच्चं पि तच्चं पि भत्तपाणाए अणुपविसंति ॥ एवं खलु देवाणुप्पिए ! अम्हे भद्दिलपुरे नगरे नागस्स गाहावइस्स पुत्ता सुलसाए भारियाए अत्तया छ भायरो सहोदरा सरिसया सरित्तया सरिव्वया नीलुप्पल-गवल-गुलिय-असिकुसुमप्पगासा सिरिवच्छंकिय-वच्छा कुसुम कुंडलभद्दलया नलकूबर-समाणा अरहओ अरिटुनेमिस्स अंतिए धम्म सोच्चा संसारभउम्विग्गा भीया जम्मणमरणाणं मुंडा भवित्ता अगाराओ अणगारियं पव्वइया। तए णं अम्हे जं चेव दिवसं पव्वइआ तं चेव दिवसं अरहं अरिट्टनेमि वंदामो नमसामो, इमं एयारूवं अभिग्गहं ओगिण्हामो इच्छामो णं भंते! तुहि अब्भणुण्णाया समाणा जावज्जीवाए छटुंछ?णं अणिक्खत्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावमाणा विहरित्तए। अहासुहं देवाणुप्पिया ! तए णं अम्हे अरहया अरिटुणेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छटुंछ?णं जाब विहरामो। तं अम्हे अज्ज छटुक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेत्ता, बीयाए पोरिसीए झाणं झियाइत्ता, तइयाए पोरिसीए अरहया अरिट्टनेमिणा अब्भणुण्णाया समाणा तिहि संघाडएहिं बारवईए नयरीए उच्च-नीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणा तव गेहं अणुप्पविट्ठा। तं णो खलु देवाणुप्पिए ! ते चेव णं अम्हे। अम्हे णं अण्णे-देवई देवि एवं वदंति, वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया।" देवईमणम्मि अइमुत्तकुमारवयणे संका १२१ तए णं तीसे देवईए देवीए अयमेयारवे अज्झथिए । 'संकप्पे समुप्पण्णे-एवं खलु अहं पोलासपुरे नयरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिआ-"तुमण्णं देवाणुप्पिए ! अट्ठ पुत्ते पयाइस्ससि सरिसए जाव नलकूबर-समाणे नो चेव णं भरहे वासे अण्णाओ अम्मयाओ तारिसए पुत्ते पयाइस्संति ।" तं गं मिच्छा। इमं णं पच्चक्खमेव दिस्सइ-भरहे वासे अण्णाओ वि अम्मयाओ खलु एरिसए पुत्ते पयायाओ। तं गच्छामि णं अरहं अरिटुणेमि बंदामि, वंदित्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामीति कटु एवं संपेहेइ, संपेहेत्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी"खिप्पामेव भो देवाणुप्पिया! धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह।" ते वि तहेव उवट्ठति । जहा देवाणंदा जाव पज्जुवासइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy