________________
धम्मकहाणुओगे पढमखंघ
अगारवासकालो
४३७ एगणवीसं तित्थयरा अगारमझे वसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअं पध्वइआ।
सम० स० १९, सु० ५ ।
सव्वायू ४३८ उसभेणं अरहा कोसलिए चउरासीइं पुव्व-सयसहस्साई सव्वाउयं पालइत्ता सिद्ध बुद्ध मुत्ते अंतगडे परिणिग्वुडे सव्वदुक्खप्पहीणे ।
सम० स० ८४, सु० २ । चंदप्पभे णं अरहा दस-पुव्व-सतसहस्साई सव्वाउयं पालइत्ता सिद्ध बुद्धे मुत्ते अंतगडे परिणिव्वुडे सव्वदुक्ख-प्पहीणे ॥
ठाणं० अ० १०, सु० ७३५ । सेज्जसे अरहा चउरासीइं वास-सयसहस्साई सव्वाउयं पालइत्ता सिद्ध बुद्धे मुत्ते अंतगडे परिणिम्वुडे सम्वदुक्ख-प्पहीणे ।
___ सम० स० ८४, सु० ३ । म्मे गं अरहा दस वास-सयसहस्साई सव्वाउयं पालइत्ता सिद्ध बुद्धे मुत्ते अंतगडे परिणिव्बुड़े सव्वदुक्ख-प्पहीणे ।
ठाणं०, अ० १०, सु० ७३५ । कुंथू णं अरहा पंचाणउई वास-सहस्साई परमाउं पालइत्ता सिद्धे बुद्धे मुत्ते अंतगडे परिणिबुडे सव्वदुक्ख-प्पहीणे ।
सम० स० ९५, सु० ४ ।
१ तित्थयराणं कुमारत्तं रज्जं च : गाहाओ : १ उसभस्स कुमारत्तं, पुवाणं वीसई सयसहस्सा । तेवट्ठी रज्जमी, अणुपालेऊण णिवखंतो ॥१॥
२ अजिअस्स कुमारत्तं, अट्ठारस पुव्वसयसहस्साई । तेवण्णं रज्जमी, पुव्वंगं चेव बोद्धन्वं ।।२।। पण्णरस सयसहस्सा, कुमारवासो अ संभवजिणस्स ३ । चोआलीसं रज्जे, चउरंगं चेव बोद्धव्वं ।।३।। अद्धतेरसलक्खा, पुवाणंऽभिणदणे ४ कुमारत्तं । छत्तीसा अद्धं चिअ, अटुंगा चेव रज्जंमि ।।४।। ५ सुमइस्स कुमारत्तं, हवंति दस पुव्वसयसहस्साई । अउणातीस रज्जे, बारस अंगा य बोद्धब्वा ॥५॥ ६ पउमस्स कुमारत्तं, पुवाणऽद्धट्ठमा सयसहस्सा। अद्धं च एगवीसा, सोलस अंगा य रज्जंमि ।।६।। पुव्वसय सहस्साई, पंच सुपासे ७ कुमारवासा उ । चउदस पुण रज्जमी, वीसं अंगा य बोद्धब्बा ।।७॥ अड्ढाइज्जा लक्खा, कुमारवासो ससिप्पहे ८ होइ । अद्धं छच्चिय रज्जे, चउवीसंगा य बोद्धव्वा ।।८।। पणं पुब्बसहस्सा, कुमारवासो उ पुष्फदंतस्स ९ तावइ रज्जमी, अट्ठावीसं च पुव्वंगा ।।९।। पणवीससहस्साई, पुव्वाण सीअले १० कुमारत्तं । तावइअं परिआओ, पण्णासं चेव रज्जंमि ॥१०॥ वासाण कुमारत्तं, इगवीसं लक्ख हुँति सिज्जंसे ११ । तावइ परिआओ, बायालीसं च रज्जमि ।।११।। गिहवासे अट्ठारस, वासाणं सयसहस्स निअमेणं । चउपण्ण सयसहस्सा, परिआओ होइ वसुपुज्जे १२ ।।१२।। पण्णरस सयसहस्सा, कुमारवासो अ तीसई रज्जे। पण्णरस सयसहस्सा, परिआओ होइ विमलस्स १३ ॥१३।। अट्ठमलक्खाई, वासाणमणतई१४ कुमारत्ते । तावइ परिआओ, रज्जमी हुँति पण्णरस ।१४। १५धम्मस्स कुमारत्तं, वासाणड्ढाइआई लक्खाई ॥ तावइ परिआओ, रज्जे पुण हुँति पंचैव ।।१५।। १६संतिस्स कुमारतं, मंडलिअ चक्कि परिआअ चउसुंपि । पत्ते पत्तेअं, वाससहस्साइं पणवीसं ।१६। एमेव य कुंथुस्स१७ बि, चउसु वि ठाणेसु हुँति पत्ते । तेवीस सहस्साई, वरिसाणद्धट्ठमसया य ।१७। एमेव अरजिणिदस्स१८, चउसु बि ठाणेसु हुंति पत्ते। इगवीस सहस्साई, वासाण हुँति णायव्वा ।१८। १९मल्लिस्स वि वाससयं, गिहवासे सेसयं तु परिआओ । चउप्पण्णसहस्साई, नब चेव सयाई पुण्णाई ।१९। अद्धट्ठमा सहस्सा, कुमारवासो उ सुव्वय२०जिणस्स । तावइ परिआओ, पण्णरससहस्स रज्जमि ।२०। नमिणो२१ कुमारवासो, वास सहस्साई दुण्णि अद्धं च । तावइ परिआओ, पंचसहस्साई रज्जमि ।।२१।। तिण्णेव य वाससया, कुमारवासो अरिट्ठनेमिस्स२२ । सत्त य वाससयाई, सामण्णे होइ परिआओ ॥२२॥ पासस्स २३कुमारत्तं, तीसं परिआओ सत्तरी होइ । तीसा य वद्धमाणे २४, बायालीसा उ परिआओ ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org