SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ९२ धम्मकहाणुओगे पढ़मखंधे ४०१ से जहा णामए अज्जो ! मए समणाणं निग्गंथाणं सेज्जायपिंडेइ वा, रायपिंडेइ वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं सेज्जायपिडेइ वा रायपिंडेइ वा पड़िसेहिस्सइ । संपत्तिसामण्णं ४०२ से जहा णामए अज्जो ! मम नव गणा, एगारस गणधरा। एवामेव महापउमस्स वि अरहओ नव गणा, एगारस गणधरा भविस्संति । आयुसो सामण्णं . ४०३ से जहा णामए अज्जो! अहं तीसं वासाई अगारवासमझे वसित्ता मुंडे भविता - जाव - पब्बइए, दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता, तेरसहि पहिं उणगाई तीसं वासाई केवलिपरियागं पाउणिता, बायालीसं वासाई सामण्णपरियागं पाउणित्ता, बावत्तरि वासाई सव्वाउयं पालइत्ता, सिज्झिास्सं - जाव - सव्वदुक्खाणमंतं करेस्सं, एवामेव महापउमे वि अरहा तीसं वासाई अगारबासमझें वसित्ता - जाव - पवहिइ, दुवालस संवच्छराई - जाव - बावत्तरिवासाई सव्वाउयं पालइत्ता सिज्झिहिइ - जाव - सव्वदुक्खाणमंतं काहिइ गाहा-जंसीलसमायारो, अरहा तित्थंकरो महावीरो। तस्सीलसमायारो, होइ उ अरहा महापउमे ॥१॥ ठाणं अ० ९, स० ६९३ । अरहया महापउमेण अद्वरायाणो दिक्खिया भविस्संति ४०४ अरहा णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगाराओ अणगारितं पवावेस्सति, तं जहा - १ पउमं, २ पउमगुम्म, ३ णलिणं, ४ पलिणगुम्मं, ५ पउमद्धयं ६ घणुद्धयं, ७ कणगरह, ८ भरहं । ठाणं अ० ९, स० ६२५ । ८. तित्थयर-सामण्णं अड्ढाइज्जेसु दीवेसु अरहंताइवंससमुप्पत्ती ४०५ जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो अरहंतवंसा उप्पज्जिसु वा उप्पज्जति वा उप्पज्जिस्संति वा । ४०६ जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो चक्कवट्टिवंसा उप्पज्जिसु वा उप्पज्जति वा उप्पज्जिस्संति वा । ४०७ जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो बसारवंसा उपज्जिसु वा उप्पज्जंति वा उप्पज्जिस्संति वा ॥ ठाणं० अ० २, उ० ३, सु० ८९ । ४०८ जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाए ओसप्पिणि-उस्सप्पिणीए तओ वंसा उपज्जिसु वा उप्पज्जंति वा उप्पज्जिस्संति बा, तं जहा-अरहंतवंसे, चक्कवट्टिवंसे, दसारवंसे । ४०९ एवं जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे । ठाणं० अ० ३, उ० १, सु० १४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy