SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ सूत्र १3०४-05 કાળ લોક : કાળના ભેદોનું પ્રરૂપણ ગણિતાનુયોગ ભા.-૨ ૩૩૭ कालस्स भेयाणं परवणं-- કાળના ભેદોનું પ્રરૂપણ : १३०४. तिविहे काले पण्णत्ते, तं जहा ૧૩૦૪, કાળ ત્રણ પ્રકારના કહેવામાં આવ્યા છે, જેમકે - (१) तीए', (२) पडुप्पन्ने, (३) अणागए। (१) अतीत = (भूता, (२) प्रत्युत्पन्न = वर्तमान, (3) सनात = भविष्यता. तिविहे समए पण्णत्ते, तं जहा સમય ત્રણ પ્રકારનો કહેવામાં આવ્યો છે, જેમકે - (१) तीए, (२) पडुप्पन्ने, (३) अणागए। (१) सतात, (२) प्रत्युत्पन्न, (3) सनात. एवं आवलिया -जाव- वाससयसहस्से । આ પ્રકારે આવલિકા -ચાવતુ- લાખ વર્ષ. पुवंगे, पुब्वे -जाव- ओसप्पिणी। તેમજપૂર્વાગ પૂર્વ-ચાવતુ-અવસર્પિણી પણ ત્રણ-ત્રણ -- ठाणं अ. ३, उ. ४, सु. १९७ પ્રકારના કહેવામાં આવ્યા છે. कालस्स भेय चउक्क परूवणं કાળના ચાર ભેદોનું પ્રરૂપણ : १३०५. प. कइविहे णं भंते ! काले पण्णत्ते? ૧૩૦૫. પ્ર. ભગવન્! કાળ કેટલા પ્રકારના કહેવામાં આવ્યા छ? उ. सुदंसणा ! चउब्विहे काले पण्णत्ते , तं जहा ७. सुदर्शन ! या २॥ वामां माव्या छ, भ(१) पमाणकाले', (२) अहाउनिव्वत्तिकाले, (१) प्रभा , (२)मायुनिवृत्तिाण, (३) मरणकाले", (४) अद्धकाले। (3) भ२५७, (४) मा . -- भग. स. ११, उ. ११, सु. ७ दिवसरत्ति पमाण काल परूवणं દિવસ-રાત્રિ પ્રમાણકાળનું પ્રરૂપણ : १३०६. प. से किं तं पमाण काले ? ૧૩૦૬. પ્ર. પ્રમાણકાળ કેટલા પ્રકારના છે ? उ. पमाण काले दुविहे पण्णत्ते, तं जहा 6. प्रभागारन। वामां आव्या छ, भ:अति - अतिशयेनेतो गतोऽतीतः वर्तमानत्व मतिक्रान्त, इत्यर्थः । साम्प्रतं उत्पन्नः प्रत्युत्पन्नो वर्तमान इत्यर्थः । न आगहोऽनागतो वर्तमानत्वमप्राप्तो भविष्यन्नित्यर्थः । ठाणं अ. ४, उ.१,सु. २६४ । “पमाण काले" त्ति- तत्र प्रमीयते-परिच्छिद्यते येन वर्षशत-पल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति उक्तं च गाहादुविहो पमाणकालो, दिवसपमाणं च होई राई य । चउपोरिसिओ दिवसो, राई चउपोरिसी चेव ॥ “अहाउयनिव्वत्तिकाले" त्ति - यथा- यत्प्रकारं नारकादि भेदेनायुः कर्मविशेषो, यथा-छुस्तस्य रौद्रादिध्यानादिना निर्वृत्ति- बन्धनं तस्याः सकाशाद्यः कालो नारकादित्वेन स्थितिर्जीवानां स यथायुर्निवृत्तिकालः । अथवा - यथाऽऽयुषो निर्वृतिस्तथा यः कालो - नारकादि भवेऽवस्थानं स तथेति । अयमप्यद्धाकाल एवायुष्क कर्मानुभवविशिष्टः सर्वसंसारिजीवानां वर्तनादिरूप इति। उक्तं च गाहा - आउयमेत्तविसिट्ठो, स एव जीवाणां वत्तणादिमओ । भन्नइ अहाउकालो, वत्तइ जो जच्चिरं जेण ॥ "मरणकाले" त्ति- मरणस्स-मृत्योः कालः समयो मरणकालः । अयमप्यद्धा समय विशेष एव, मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति।। उक्तं च गाहा - कालोत्ति मयं मरणं, जहेह मरणं गओति कालगाओ । तम्हा स कालकाओ, जो जस्स मओ मरणकालो ॥ “अद्धाकाले” त्ति - तथा अद्धैव कालः अद्धाकालः, काल शब्दो हि वर्णप्रमाणकालादिष्वपि वर्तते । ततो अद्धाशब्देन विशिष्यत इति । अयं च सूर्यक्रिया विशिष्टो मनुष्यक्षेत्रान्तर्वर्ती समयादिरूपोऽवसेयः । उक्तं च गाहाओ - सूरकिरिया विसिट्ठो, गोदोहाइकिरिया सु निरवेक्खो । अद्धाकालो भन्नइ, समयखेत्तंमि समयाइ । समयावलिमुहुत्ता, दिवसमहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया, सागर-ओसप्पि-परियट्ठा ॥ द्रव्यपर्याय भूतस्य कालस्य चतुस्थानकमुक्तम् । - स्थानांग टीका For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy