SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૧૧૯૪ તિર્યફ લોક : નક્ષત્રોનો ચંદ્રની સાથે યોગારંભનો કાળ ગણિતાનુયોગ ભા.-૨ ૨૭ (घ) ता एएसि णं अट्ठावीसाए णक्खत्ताणं - (4) आसावीस नक्षत्रोमांथा - तत्थ जे ते णक्खत्ता, जे णं वीसं अहोरत्ते, જે નક્ષત્ર વીસ અહોરાત્ર અને ત્રણ મુહૂર્ત तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, सूर्यना साथे योग छ, ते ७छ,४भ:ते णं छ, तं जहा- १. उत्तराभद्दवया, (१) उत्तरमाद्र५६, (२) रोडिए, २.रोहिणी, ३. पुणव्वसू, ४. उत्तराफग्गुणी, (3) पुनर्वसु, (४)उत्तरानी , ५. विसाहा, ६. उत्तरासाढा ।। (५) विul () उत्तराषाढा. ___ - सूरिय. पा. १०, पाहु. २, सु.३४ णक्खत्ताणं चंदेण जोगारंभकालं નક્ષત્રોનો ચંદ્રની સાથે યોગારંભનો કાળ११९४. प. १. ता कहं ते जोगस्स आई? आहिए त्ति वएज्जा, ११८४.(१) प्र. (नक्षत्रोनोयनासाथे)योगनी माहिमर्थात् યોગનો આરંભ કયા પ્રકારે થાય છે? કહો उ. ता अभियी-सवणा खलु दुवेणक्खत्ता, पच्छाभागा 6. ममि४ित् भने श्रव९ - बन्ने नक्षत्र समखित्ता, साइरेग-एगूणचत्तालिसइ मुहुत्ता 'દિવસના” પાછળનો ભાગ-સાંજે ચંદ્રની तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति', સાથે યોગનો આરંભ કરે છે એના પછી तओ पच्छा अवरं साइरेग दिवसं । કંઈક એક દિવસ અર્થાતુ કંઈક વધુ ઓગણચાલીસ મુહૂર્ત પર્યન્ત ચંદ્રની સાથે સમક્ષેત્રથી યોગ યુક્ત રહે છે एवं खलु अभियी-सवणा दुवे णक्खत्ता एगराई આ પ્રકારે અભિજિતુ અને શ્રવણ –એ બન્ને एगं च साइरेगं दिवसं चंदेण सद्धिं जोयं जोएंति, નક્ષત્ર એક રાત્રિ તથા કંઈક વધુ એક દિવસ પર્યન્ત ચંદ્રની સાથે યોગ યુક્ત રહે છે. १. (क) प. एतेसि णं भंते ! अट्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कति अहोरत्ते सूरेण सद्धिं जोगं जोएइ ? उ. गोयमा ! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं अव्वं - गाहाओ- अभिई छच्च मुहुत्ते चत्तारि अ केवले अहोरत्ते। सूरेण समं गच्छइ एत्तो सेसाण वोच्छामि ॥ १॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । वच्चंति मुहुत्ते इक्कवीस छच्चेवऽहोरत्ते ॥२॥ तिण्णेव उत्तराई पुणव्वसु रोहिणी विसाहा य। वच्चंति मुहुत्ते तिण्णि चेव वीसं अहोरत्ते ॥ ३ ॥ अवसेसा णक्खत्ता पण्णरसवि सूरसहगया जंति । बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥ ४ ॥ - जंबु. बक्ख. ७, सु. १९३ (ख) चंद. पा. १०, सु. ३४ २. “इह अभिजिन्नक्षत्रं न समक्षेत्रं नाप्यपार्धक्षेत्रं, नापि द्वयर्द्धक्षेत्रं, केवलं श्रवणनक्षत्रेण सह सम्बद्धमुपात्तमित्यभेदोपचारात् तदपि समक्षेत्रमुपकल्प्य समक्षेत्रमित्युक्तम्” । “सातिरेका नवमुहूर्ताः अभिजित् स्त्रिंशत्मुहूर्ताः श्रवणस्येत्युभयमीलने यथोक्तं मुहूर्तपरिमाणं भवति” । ४. “सायं-विकालवेलायां, इह दिवसस्स कतितमाच्चरमाद्भागादारभ्य यावद्रात्रे कतितमो भागो यावन्नाद्यापि परिस्फुट-नक्षत्र-मण्डलालोक स्तावान् कालविशेषः सायमिति विवक्षितो द्रष्टव्यः" । "इहाभिजिन्नक्षत्रं यद्यपि युगस्यादौ प्रातश्चन्द्रेण सह योगमुपैति, तथापि श्रवणेन सह सम्बद्धमिह तद्विवक्षितं, श्रवणनक्षत्रं च मध्यानादूर्ध्वमपसरति दिवसे चन्द्रेण सहयोगमुपादत्ते, ततस्तत्साहचर्यात् तदपि सायं समये चन्द्रेण युज्यमानं विवक्षित्वा त्सामान्यतः सायं चन्द्रेण सद्धिं जोयं जोएंति" इत्युक्तम् । अथवा युगस्यादिमतिरिच्यान्यदा बाहुल्यमधिकृत्येदमुक्तं ततो न कश्चिद्दोषः "। એક રાત્રિ તથા એક દિવસના ત્રીસ મુહૂર્ત થાય છે. એમાંથી અભિજિત નક્ષત્રના નવ મુહૂર્ત મેળવવાથી ઓગણચાલીસ મુહૂર્ત થઈ જાય છે. For Private & Personal Use Only ६. Jain Education International www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy