SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ૨૪૨ લોક પ્રજ્ઞપ્તિ તિર્યફ લોક : નક્ષત્રોનું આત્યંતરાદિ સંચરણ સૂત્ર ૧૧૭૦ (ग) ता एएसि णं अट्ठावीसाए णक्खत्ताणं - (ग) साभावीस नक्षत्रोमांतत्थ णं जे ते णक्खत्ता णत्तंभागा अवड्ढ જે રાત્રિના પ્રારંભમાં (ચંદ્રની સાથે)અડધા खेत्ता पण्णरस मुहुत्ता पण्णत्ता, ते णं छ, ક્ષેત્રમાં પંદર મુહૂર્ત પર્યન્ત યોગ કરનારા तं जहा- १. सयभिसया, २. भरणी, वाम माव्या छ, ते ७ छ,४भ - ३. अद्दा, ४. अस्सेसा, ५. साती, ६. जेट्ठा । (१)शतभिष,(२)भ२५,(3)मार्दा, (४)माश्लेषा, (५)स्वाति, (8)येष्ठा. (घ) ता एएसि णं अट्ठावीसाए णक्खत्ताणं - (घ) मा २४ावीस नक्षत्रीमा - तत्थ णं जे ते णक्खत्ता उभयंभागा दिवड्ढ જે નક્ષત્ર (ચંદ્રની સાથે) પ્રથમ દિવસના खेत्ता पणयालीसं मुहुत्ता पण्णत्ता, ते णं छ, પ્રારંભથી બીજા દિવસની સાંજ સુધી દોઢ तं जहा-१. उत्तरापोट्ठवया, २. रोहिणी, ક્ષેત્રમાં પીસ્તાલીસ મુહૂર્ત પર્યન્ત યોગ ३.पुणब्वसू, ४. उत्तराफग्गुणी, ५.विसाहा, કરનારા કહેવામાં આવ્યા છે, તે જ છે, ६. उत्तरासाढा । हेभ-(१) उत्तराभाद्र५६,(२)रोडिएी, (3) पुनर्वसु, (४) उत्त। गुनी, - सूरिय. पा. १०, पाहु. ३, सु. ३५ (५)विशा, (5) उत्तराषाढा. णक्खत्ताणं अभंतराइचार નક્ષત્રોનું આભ્યન્તરાદિ સંચરણ : ११७०. प. (क) ता जंबुद्दीवे णं दीवे कयरे णक्खत्ते ११७०. प्र. (७) पूदी५ नमाना द्वीपमा प्रयु नक्षत्र सव्वब्भंतरिल्लं चारं चरइ ? | સર્વાભ્યન્તર મંડળમાં ગતિ કરે છે? (ख) कयरे णक्खत्ते सव्वबाहिरिल्लं चारं चरइ ? (ખ) જંબુદ્વીપમાં ક્યુ નક્ષત્ર સર્વબાહ્ય મંડળમાં गति ४३छ ? (ग) कयरे णक्खत्ते सव्वुवरिल्लं चारं चरइ ? (ગ) જંબુદ્વીપમાં ક્ય નક્ષત્ર સર્વોપરિ ગતિ ४३ छ ? (घ) कयरे णक्खत्ते सव्वहेट्ठिल्लं चारं चरइ ? | (ઘ) જંબુદ્વીપમાં ક્યુ નક્ષત્ર બધાથી નીચે ગતિ ४३छ ? उ. (क) अभिई णक्खत्तेसव्वभंतरिल्लं चारं चरइ।२ ७. (६) समिति नक्षत्र साल्यन्त२ मंमा ગતિ કરે છે. (ख) मूले णक्खत्ते सव्वबाहिरिल्लं चारं चरइ। (ખ) મૂળ નક્ષત્ર સર્વ બાહ્ય મંડળમાં ગતિ કરે છે. (ग) साई णक्खत्ते सब्बुवरिल्लं चारं चरइ। (1) स्वाति नक्षत्र सर्वोपरि गति : छ. (घ) भरणी णक्खत्ते सबहेट्ठिल्लं चारं चरइ। (ઘ) ભરણી નક્ષત્ર બધાથી નીચે ગતિ કરે છે. - सूरिय. पा. १८, सु. ९३ चंद. पा. १०, सु. ३५ “सर्वाभ्यन्तरं सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरः अनेन द्वितीयादि मण्डल चार व्युदासः" “यद्यपि सर्वाभ्यन्तर मण्डल चारीण्यभिजिदादिद्वादशनक्षत्राण्यभिहितानि, तथापीदं शेषेकादशनक्षत्रापेक्षया मेरूदिशि स्थितं सत् चारं चरतीति सर्वाभ्यन्तरचारीत्युक्तम् । “सर्व बाह्य-सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति" । “यद्यपि पंचदशमण्डलाबहिश्चारीणि मृगशिरः प्रभृतीनि षड् नक्षत्राणि, पूर्वाषाढोत्तराषाढयोश्चतुर्णा तारकाणां मध्ये द्वे द्वे च तारे उक्तानि, तथाप्येतदपर बहिश्चारि नक्षत्रापेक्षया लवणदिशि स्थितं सच्चारं चरतीति सर्वबहिश्चारीत्युक्तम् ।" (क) “दशोत्तरशतयोजनरूपे ज्योतिश्चक्र बाहल्ये यो नक्षत्राणां क्षेत्र विभागश्चतुर्योजन प्रमाणस्तदपेक्षयोक्त नक्षत्रयोः क्रमेणाधस्तनोपरितनभागो ज्ञेयौ, । टिप्पम उद्धृत २९. ०४म्पू. १७५.७, सु. १६५नी.टी.मानो छे. (૩) જમ્બુદ્વીપ પ્રજ્ઞપ્તિના સૂત્ર ૧૬૫ની સમાન આ સૂર્ય પ્રજ્ઞપ્તિનો સૂત્ર પણ છે. (ग) जीवा. पडि. ३, उ. २, सु. १९६ (घ) चंद. पा. १८, सु. ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy