SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ૧૭૪ લોક પ્રજ્ઞપ્તિ १. २. १४. एगे पुण एवमाहंसु ता वलभीसंठिया चंदिम-सूरियसंठिती पण्णत्ता, एगे एवमाहंसु । १५. एगे पुण एवमाहंसु तिर्यङ्ग लोड : भ्योत्स्ना (आयत-अंधद्वार) वगेरेना लक्ष ता हम्मियतलसंठिया चंदिम-सूरियसंठिती पण्णत्ता, एगे एवमाहंसु । १६. एगे पुण एवमाहंसु ता वालग्गपोतिया संठिया' चंदिम-सूरियसंठिती पण्णत्ता, एगे एवमाहंसु । तत्थ जे ते एवमाहंसु - तासमचउरंस - संठिया चंदिम- सूरियसंठिती पण्णत्ता, एएणं णं णेयव्वं; णो चेव णं इयरेहिं । - सूरिय. पा. ४, सु. २५ उ. ता चंदलेसाई य दोसिणाई य २. प. उ. Jain Education International दोसिणाइया णं लक्खणाभ्योत्स्ना (खातप- अंधार ) वगेरेना लक्षा : ११२७. १. प. ता कहं ते दोसिणा लक्खणा ? आहिए त्ति ११२७. ( १ ) अ. भ्योत्स्नानुं शुं लक्षण छे ? उडो वएज्जा, दोसिणाई य चंदलेसाई य के अट्ठे किं लक्खणे ? ता गट्ठे एग लक्खणे, સૂત્ર ૧૧૨૭ (१४) खेड (अन्य) मान्यतावाणा वणी साम પણ કહે છે ચંદ્ર-સૂર્યનો વલ્લભી (ઘરના છાપરા) જેવો जाडार छे. (१५) खेड (अन्य) मान्यतावाणा वणी खाम परा उहे छे ચંદ્ર-સૂર્યનો હમ્મેતલ (તલઘ૨) ક્રીડાગૃહ જેવો જેવો આકાર છે. For Private Personal Use Only (१५) खेड (अन्य ) मान्यतावाणा वणी साम પણ કહે છે ચંદ્ર-સૂર્યનો બાલાગ્રપોતિકાકાર (આકાશ ગંગામાં આવેલ ક્રીડાગૃહ માટેનો નાનો મહેલ) खाडार छे. એમાથી જે કોઈ આમ કહે છે - "ચંદ્ર-સૂર્યનો સમચતુસ્ત્ર આકાર છે” આ કથન નયયુકત છે એટલે માન્ય છે. અન્ય માન્યતાઓ मान्य नथी. 3. (૨) પ્ર. यंद्रनी लेश्या खेनी (खो४) भ्योत्सनाछे. જ્યોત્સના અને ચંદ્રલેશ્યાનો શું અર્થ થાય છે અને શું લક્ષણ છે ? - सूर्य. वृत्ति बालाग्रपोतिका शब्दो देशीशब्दत्वादाकाशतडागमध्ये व्यवस्थितंक्रीडास्थानं लघुप्रासादम् । (ક) પરતીર્થિકોની આ સોળ પ્રતિપ્રતિઓ(માન્યતાઓ)માંથી કેવળ એક પ્રતિપત્તિ સૂત્રાકારની માન્યતાનુસા૨ની છે. આ વિષયમાં વૃત્તિકા૨નું કથન એ છે કે - “तत्थे इत्यादि-तत्र तेषां षोडषानां परतीर्थिकानां मध्ये ये ते वादिन एवमाहु - "समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता इति एतेन नयेन नेतव्यं, ऐतेनाभिप्रायेणाऽस्मन्मतेऽपि चन्द्र-सूर्यसंस्थितिरवधार्येति भावः, तथाहि“ इह सर्वेऽपि कालविशेषाः सुषम-सुषमादयो युगमूलाः युगस्य चादौ श्रावणे मासि बहुलपक्षप्रतिपदिप्रातरूदयसमये एकसूर्यो दक्षिणपूर्वस्यां दिशि वर्तते, तद्द्द्वितीयस्त्वपरोत्तरस्यां चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्तते, द्वितीय उत्तरपूर्वस्यामत एतेषु युगस्यादौ चन्द्र-सूर्याः समचतुरस्रसंस्थिति वर्तन्ते, यत्वत्र मण्डलकृतं वैषम्यं यथा सूर्यो सर्वाभ्यन्तरमण्डले वर्तते, चन्द्रमसौ सर्वबाह्य-इति तदल्पमितिकृत्वा न विवक्ष्यते, तदेवं यतः सकलकालविशेषाणां सुषमा-सुषमादिरूपाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थितासूर्य-चन्द्रमसो भवन्ति, ततस्तेषां संस्थितिः समचतुरस्रसंस्थानेनोपवर्णिता, अन्यथा वा यथासम्प्रदायं समचतुरस्रसंस्थितिःपरिभावनीयेति नो चेव णं इयरेहिं ति नो चेव नैव इतरैः- शेषैर्नयैश्चन्द्र-सूर्यसंस्थितिर्ज्ञातव्या, तेषां मिथ्यारूपत्वात्, तदेवमुक्ता चन्द्र-सूर्यसंस्थितिः । (ख) चन्द. पा. ४, सु. २५ ઉ. એ બન્નેનો અર્થ એક જ છે અને લક્ષણ પણ બન્નેના એક જ છે. www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy