SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ લોક પ્રજ્ઞપ્તિ તિર્યક્ લોક : સૂર્યનું એક મંડળથી બીજા મંડળ તરફનું સંક્રમણ सूरस्स मण्डलाओ मण्डलांतर-संकमणं - ११०१. प. ताकहंते मण्डलाओ मण्डलं संकममाणे संकममाणे सूरिए चारं चरइ ? आहिए त्ति वएज्जा, उ. तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णत्ताओ, तं जहा तत्थेगे एवमाहंसु १. ता मण्डलाओ मण्डलं संकममाणे संकममाणे सूरिए भेयघाएणं संकामइ, एगे एवमाहंसु । एगे पुण एवमाहं २. ता मण्डलाओ मण्डलं संकममाणे संकममाणे सूरिए कण्णकलं निव्वेढेइ, एगे एवमाहंसु तत्थ णं जे ते एवमाहंसु १. ता मण्डलाओ मण्डलं संकममाणे संकममाणे सूरिए भेयघाएणं संकामइ । तेसि णं अयं दोसे - ता जेणंतरेणं मण्डलाओ मण्डलं संकममाणे संकममाणे भेयघाएणं संकामइ एवइयं च णं अद्धं पुरओ न गच्छइ, पुरओ पुरओ अगच्छमाणे मण्डलकालं परिहवेइ । तेसि णं अयं दोसे । - तत्थ णं जे ते एवमाहंसु २. ता मण्डलाओ मण्डलं संकममाणे सूरिए कण्णकलं निव्वेढेइ, २ સૂત્ર ૧૧૦૧ સૂર્યનું એક મંડળથી બીજા મંડળ તરફનું સંક્રમણ११०१. अ. सूर्य खेड मंडणथी जीभ मंडणनी तरई संभा उरतो-रतो ज्या प्रारे गति अरे छे ? उहो. 3. स संबंध मे प्रतिपत्तिखो (मान्यताओ) वामां खावी छे. भेभडे खेमांथी खेड (मान्यतावाणा) खावु उहे छे - (૧)સૂર્ય એક મંડળથી બીજા મંડળની તરફ સંક્રમણ કરતો-કરતો ભેદઘાતથી સંક્રમણ કરે છે. એક (અન્ય માન્યતાઓવાળા) વળી એવું પણ उहे छे - (૨) સૂર્ય એક મંડળથી બીજા મંડળની તરફ સંક્રમણ કરતો-કરતો કર્ણકલાથી મંડલને છોડે છે. એમાંથી જે આ પ્રમાણે કહે છે – (૧) સૂર્ય એક મંડળથી અન્ય મંડળની તરફ संङभए। उरतो-5रतो (जे मंडजोना अंतरासमां) भेटघात (गमन)थी संभारे छे. એમની આ માન્યતામાં એ દોષ છે - - સૂર્ય એક મંડળથી અન્ય મંડળની તરફ સંક્રમણ કરતો-કરતો ભેદ(બે મંડળોના અંતરાલમાં)ઘાત (गमन झरी ) थी भेटला समयमा सभा रे छे. એટલા સમય સુધી તે આગળ(અન્ય મંડળોમાં) नथी ४तो. या प्रारे भागण - सागण (अन्यઅન્ય મંડળોમાં)નજવાથી મંડળોમાં ગતિ કરવાનો કાળ સમાપ્ત થઈ જાય છે. (એટલે સર્વવિહિત દિન-રાતનો નિશ્ચિત પ્રમાણ ભંગ થઈજાયછે) એમાંથી જે આ પ્રમાણે કહે છે (૨)એક મંડળથી અન્ય મંડળની તરફ સંક્રમણ કરતો-ક૨તો કર્ણ(મંડળના પ્રારંભથી બીજા મંડળના प्रारंभ सुधी) खेड-खेड साथी मंडजने छोडेछे. १. मंडलादपरमण्डलं संक्रामन् संक्रमितुमिच्छन् सूर्यो भेदघातेन संक्रामति भेदो मंडलस्य मंडलस्यापान्तरालं तत्र घातो- गमनं, एतच्चप्रागेवोक्तं, तेन संक्रामति । किमुक्तं भवति ? विवक्षिते मंडले सूर्येणापूरिते सति तदनन्तरमपान्तरालगमनेन द्वितीयं मंडलं संक्रामति संक्रम्य च तस्मिन् मंडले चारं चरति । - सूर्य. टीका २. मंडलान्मंडलं संक्रामन् संक्रमितुमिच्छन् सूर्यस्तदधिकृत मंडलं प्रथमक्षणादूर्ध्वमारभ्य कर्ण-कलं निर्वेष्टयति मुँचति । इयमत्र भावना- “भारत ऐरावतो वा सूर्य : स्व स्व स्थाने उद्गत : सन् अपरमंडलगतं कर्ण प्रथमकोटिभागरूपं लक्ष्यीकृत्य शनैः शनैरधिकृतं मंडलं तथा कयाचनापि कलया मुञ्चन् चारं चरति " येन तस्मिन्नहोरात्रेऽतिक्रान्ते सति अपरानन्तरमंडलस्यारम्भे वर्तते इति । कर्णकलामिति च क्रियाविशेषणं द्रष्टव्यं तच्चैवं भावनीय “कर्ण - अपरमंडलगतप्रथमकोटिभागरूपं लक्ष्यीकृत्याधिकृतमंडलं प्रथमक्षणादूर्ध्व क्षणे -क्षणे कलयाऽतिक्रान्तं यथा भवति तथा निर्वेष्टयतीति । Jain Education International For Private & Personal Use Only -सूर्य. टीका www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy