SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ સૂત્ર પ૭૬ તિર્યફ લોક : વક્ષસ્કાર કૂટ ગણિતાનુયોગ ૩૧૭ गोयमा ! मंदरस्स पव्वयस्स उत्तर-पच्चत्थिमेणं, હે ગૌતમ ! મંદર પર્વતની ઉત્તર-પશ્ચિમમાં, गंधमायणकूडस्स दाहिण-पुरस्थिमेणं एत्थ णं ગંધમાદનકૂટના દક્ષિણ-પૂર્વમાં ગંધમાદન गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णाम વક્ષસ્કાર પર્વત પર સિદ્ધાયતનકૂટ નામનો કૂટ कूडे पण्णत्ते। કહેવામાં આવ્યો છે. जं चेव चुल्लहिमवंते सिद्धाययणकूडस्स पमाणं ક્ષહિમવંત પર્વતના સિદ્ધાયતનકુટનું જે પ્રમાણ तं चेव एएसिं सब्वेसिं भाणियव्वं । છે તે જ પ્રમાણ બધાકૂટ અંગે જાણવું જોઈએ. एवं चेव विदिसाहिं तिण्णि कूडा भाणियव्वा।' આજ પ્રમાણે ત્રણકૂટ વિદિશાઓમાં પણ કહેવા होमे. चउत्थे तत्तिअस्स उत्तर-पच्चत्थिमेणं, पंचमस्स ચતુર્થકૂટતૃતીયકૂટના ઉત્તર-પશ્ચિમમાં છે, પંચમકૂટ दाहिणेणं, सेसा उ उत्तर-दाहिणेणं । દક્ષિણમાં અને બાકીના કૂટ ઉત્તર-દક્ષિણમાં છે. फलिह-लोहिअक्खेसु भोगकर-भोगवईओ સ્ફટિકકૂટ અને લોહિતાકૂટ પર ભોગકરા અને देवयाओ सेसेसु सरिसणामया देवा । ભોગવતીનામનીબેદિકકુમારીકાઓ રહે છે. બાકીના કૂટો પર કૂટોના નામ જેવા નામવાળા દેવ રહે છે. छ सु वि पासायवडेंसगा। એ છ ફૂટો પર પ્રાસાદાવતંસક છે. रायहाणीओ विदिसासु। આ કૂટદેવોની રાજધાનીઓ વિદિશાઓમાં છે. जंबु. वक्व. ४, सु. १०३ (२) मालवंत वक्खारपब्वए णव कूडा (૨) માલ્યવન્ત વક્ષસ્કાર પર્વત પર નવ ફૂટ : ५७६. प. मालवंते णं भंते ! वक्खारपव्वए कति कूडा ५७.. भगवन् ! माल्यवन्त वक्षस्२ पर्वत ५२ पण्णत्ता? કેટલા કૂટ કહેવામાં આવ્યા છે? उ. गोयमा ! णवकूडा पण्णत्ता, तं जहा 6. गौतम ! 142वामा माव्याछ.भाई१ सिद्धाययणकूडे, २ मालवंतकूडे, ३ उत्तरकुरू (१) सिद्धायतनट, (२) माल्यवंत दूट, कूडे, १४ कच्छकूडे, ५ सायरकूडे, ६ ग्ययकूडे, (3) उत्त२६२५८, (४) ४८७८, (५)सागरट, ७ सीआकूडे, ८ पुण्णभद्दकूडे, ८ हरिस्सहकूड़े। (5)२४तट, (७)शीताट, (८) भद्रपूट, (८)हरिस्सर फूट. - जंबु. वक्ख. ४, सु. १०८(१) १. मेरू उत्तर-पश्चिमायां सिद्धायतनकूट, तस्मादुत्तर-पश्चिमायां गन्धमादनकूट, तस्माच्च गंधिलावतीकूटमुत्तर-पश्चिमायामिति। - जम्बू. वृत्ति. २. चतुर्थमुत्तर कुरूकूटं तृतीयस्य गन्धिलावतीकूटस्योत्तरपश्चिमायां, पञ्चमस्य स्फटिककूटस्य दक्षिणतः । प. ननु यथा तृतीयाद् गन्धिलावतीकूटाच्चतुर्थं उत्तरकुरूकूटमुत्तर-पश्चिमायां, चतुर्थाच्च तृतीयं दक्षिण-पूर्वम्यां, तथा पञ्चमात् स्फटिककूटात् कथं दक्षिण-पूर्वस्यां चतुर्थं कूटं न मङ्गच्छत्ते ? उ. उच्यते पर्वतस्य वक्रत्वेन चतुर्थकूटत एव दक्षिण-पूर्वाप्रति बलनात् पञ्चमाच्चतुर्थं दक्षिणम्यामिति शेपाणि स्फटिक कूटादीनि त्रीणि उत्तर-दक्षिणश्रेणिव्यवस्थया स्थितानि । प्र. कोऽर्थः ? उ. पञ्चमं चतुर्थस्योत्तरतः, पष्ठस्य दक्षिणतः, पाठं पञ्चमोत्तरतः, सप्तमस्य दक्षिणतः, सप्तमं पष्ठम्यात्तरत: इति परस्पर मुत्तर-दक्षिणभाव इति । - जम्बू. वृत्ति ३. म्फटिककूड-लोहिताक्षकूटयोः पञ्चम-पष्ठयोर्भोगङ्करा भोगवत्यौ द्वे देवते दिककुमार्यो वमतः । - जम्बू. वृत्ति, ८. “एषां च राजधान्योऽसङ्ग्याततमे जम्बूद्वीपे विदिक्षु उत्तर-पश्चिमामु” । - जम्वु. वृत्ति. ... माल्यवत्कूटं- प्रस्तुतवक्षस्काराधिपवासकूटं । ६. उत्तरकुरूकूटं - उनग्कुरूदेवकूटं । ७. कच्छकूटं - कच्छविजयाधिपकूटं।। ८. शीताकूटं - शीतामग्तिमुर्गकूटं। ९. पूर्णभद्रनाम्नो व्यन्तरेशस्य कूट-पूर्णभद्रकूटम् । १०. (क) हरिम्मह नाम्न उत्तरश्रेणिपतिविद्युत्कुमाग्न्द्रस्य कूटं - हरिम्सहकूटं । - जम्बू. वृत्ति (ख) जम्बुद्दीवे दीवे मालवंतववारपवए णव कूडा पण्णत्ता । तं जहा - गाहा - (१) सिद्धे य, (२) मालवंते, (३) उत्तरकुरू, (४) कच्छ, (५) मागरे (६) रयते । (७) सीता य, (८) पुण्णणाम, (९) हरिम्महकूडे य वौद्धब्वे ।। - ठाणं. ९, मु. ६८९ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001946
Book TitleGanitanuyoga Part 1
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages602
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy