SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ ७४२ संस्कृत-पञ्चसंग्रह त्यक्त्वाऽन्या वामदृष्टिस्तास्तीर्थाहारद्वयोनिता । हुण्डासम्प्राप्त मिथ्यात्वषण्ढोनास्तास्तु सासनाः ॥७४॥ सामान्येन शुक्ललेश्याः १०४ । मिश्यादृष्टयः १०१ । सासनाः १७ । उद्योततिर्यगायुष्कतिर्यद्वितयवर्जिताम् । युक्तां नर-सुरायुा त्वक्त्वाऽऽभ्यः पन्चविंशतिः ॥७५॥ शेषाः बध्नन्ति मिश्राहाः संयुक्तास्वसंयताः । तीर्थकृन्न-सुरायुभिनवस्वाद्या भवेदतः ॥७६॥ ७४१७७। एवं लेश्यामागणा समाता। ओधो भव्येषु मिथ्यारम्भङ्गश्चाभव्यजन्तुषु । ओघो वेदकसम्यक्त्वस्यायतादित्ततुष्टये ॥७७॥ भवेत्क्षायिकसम्यक्त्वस्याप्योघोऽसंयतादिषु । एकादशसु सम्यक्त्वस्याथौपशमिकस्य तु ॥७८॥ ओघो नर-सुरायुा हीनः स्यादयतेषु यत् । बध्नन्ति नैकमप्यायुः सम्यक्त्वे प्रथमे स्थिताः ॥७६॥ आभ्यो विहाय कोपादीन् द्वितीयानादिसंहितम् । नृद्वयौदारिकद्वन्द्वे शेषा बध्नन्त्यणुवताः ॥८॥ इत्यसंयतेषु ७५। संयतासंयतेषु ६६। हीनस्तृतीयकोपास्ताः प्रमत्ताख्यसंयताः । असातमरतिशोकायशोऽशुभमस्थिरम् (१) ॥८॥ त्यक्त्वाऽऽभ्योऽप्यप्रमत्ताख्या: शेषाः साहारकद्वयाः। ओघभङ्गोऽस्त्यपूर्वाधेषूपशान्तान्तिमेषु च ॥२॥ प्रमत्तेषु ६२ । अप्रमत्तेषु ५८ । एवं भव्यमार्गणा सम्यक्त्वमागणा च समाप्ता। ओघः संज्ञिषु मिथ्याहरभङ्गोऽसंज्ञिषु जन्तुषु । सासादनेऽप्यसंज्ञाख्यभङ्गाः सासादनोद्भवाः ॥३॥ एवं संज्ञिमार्गणा समाप्ता। ओघ आहारकाख्येषु स्यादनाहारकेषु तु । भगः कार्मणकायोत्थः कर्मप्रकृतिवन्धने ॥४॥ एवमाहारमागणा समाप्ता। इति सप्ततिका समाप्ता। श्रीचित्रकूटवास्तव्यप्राग्वाटवणिजा कृते । श्रीपालसुतडड्डेन स्फुटः प्रकृतिसंग्रहः ॥८५॥ डड्ढकृतः पञ्चसंग्रहः समाप्तः । शुभम्भवतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy