________________
सप्ततिका-चूलिका अभिवन्ध जिनं वीरं त्रिदशेन्द्रनमस्कृतम् । बन्धस्वामित्वमोघेन विशेषेण च वर्ण्यते ॥१॥ शते सप्तदशैकाग्रे चतुः सप्ताग्रसप्तती । सप्तषष्टिं त्रिषष्टि चैकानषष्टिंमथादिमा ॥२॥
बध्नन्स्यपूर्वाख्याः षष्टिं द्विचतुरूनिताम् । षडर्दिशति सणान्त्ये चानिवृत्तिः प्रकृतीः क्रमात् ॥३॥ द्वय कानविंशती तां च ते चैवैकद्विरिक्तते । सूचमः सप्तदशान्येऽतस्त्रयः सातं न तत्परः ॥४॥ श्रवन्धा मिश्रसम्यक्त्वे बन्ध-संघातका दश । स्पर्श सप्त तथैकश्च गन्धेऽष्टौ रस-वर्णयोः ॥५॥
इत्यबन्धप्रकृतयः २८ । शेषा बन्धप्रकृतयः १२० । सम्यक्त्वं तीर्थकृत्वस्याहारयुग्मस्य संयमः । बन्धहेतुः प्रवध्यन्ते शेषा मिथ्यादिहेतुभिः ॥६॥
इति मिथ्यादृष्टौ १६ । सासने २५ । नरसुरायुभ्यां विना मित्रे । तीर्थकर नर-सुरायुभिः सहासंयते ." । देशे ६ । प्रमत्ते ६३ । माहारद्वयेन सहाप्रमत्ते । अपूर्वे सप्तसु भागेषु २५ . . . ३० ४
..... .
. . भनिवृत्तौ पञ्चसु भागेषु .
.
, ५६ ५६ ५६ ५६ २६
,
सूक्ष्मादिषु
मिथ्यात्वं षण्ढवेदश्च श्वभ्रायुर्निरयद्वयम् । चतस्रो जातयश्चाद्या: सूधमं साधारणतपौ ॥७॥ अपर्याप्तमसम्प्राप्त स्थावरं हुण्डमेव च । षोडशेति स मिथ्यात्वे विच्छिद्यन्ते हि बन्धतः ॥८॥
स्त्यानगृद्धित्रयं तिर्यगायुरायाः कषायकाः । तिर्यग्द्वयमनादेयं स्त्री नीचोद्योतदुःस्वराः ॥३॥ संस्थानस्याथ संहत्याश्चतुष्के द्वे तु मध्यमे । दुर्भगासमभोरीती सासने पञ्चविंशतिः ॥१०॥ इत्युत्तरत्रापि पञ्चविंशतिग्रहणेनैता एव ग्राद्याः ।
२५। चतस्रो जातिकाः सूचमापर्याप्तस्थावरातपान् । साधारणं सुरश्वभ्रायुष्के श्वभ्रसुरद्वये ॥११॥ विक्रियाहारकद्वन्द्व मुक्त्वाऽन्यच्छतमेकयुक् । श्वाभा बन्धन्ति ता मिथ्याशस्तीर्थंकरं विना ॥१२॥ हुण्डासम्प्राप्त मिथ्यास्वषण्ढोनास्त्यासु सासनः । त्यक्त्वैताभ्यो मनुष्यायुरोधोक्तां पञ्चविंशतिम् ॥१३॥ शेषा मिश्रोऽयतस्तासु नरायुस्तीर्थकृधुताः । इति वभ्रनिकेऽस्त्याचे विना तीर्थकृतापरे ॥१४॥
इति सामान्येन नारकेषु । मिथ्याष्टौ १९ । सासने ३६ । मिश्रे ५। असंयते
२५
। इति त्रिषु नरकेष । अनन्तरेषु च त्रिवेता एव तीर्थकरोनाः सामान्येन
। मिथ्याधीश
म
M
सासने ६६ । मिश्रे ५ । असंयते ।
शतं च सप्तमे श्वभ्रे बध्नन्न्यून नरायुषा । ता मनुष्यद्वयोचोना बध्नन्ति वामदृष्टयः ॥१५॥ हुण्डासम्प्राप्तमिथ्यात्वतिर्यगायुनपुंसकम् । त्यस्वैकनवति शेषास्ताभ्यो बध्नन्ति सासनाः ॥१६॥ तिर्यगायुर्विना पञ्चविंशतिं सासनोज्झिताम् । स्यवस्वा मिश्रायती तिप्वा नृहयोच्चे तु सप्ततिम् ॥१७॥
. इति चतुर्थपृथिवीप्रकृतिशतं नरायुरूनं सप्तमे नरके सामान्येन है । मिथ्यादृष्टौ १६ । सासने ११ । मिश्रे ७० । असंयते ७० ।
एवं नरकगतिः समाता | १. सातं न बध्नाति अयोगकः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org