SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाख्यः पञ्चमः संग्रहः अबधनत्युदितं सत्स्यादायु वे तु बध्नति । बध्यमानोदिते सत्त्वे बद्धेऽबद्धोदिते सती ॥२३॥ इति नरकायुरादिषु पूर्वोक्ता भङ्गाः ५। ५ । एषां संदष्टिारकेषु १ १ १ तिर्यक्षु २ २ २ २ २ २ २ २ २ मनुष्येषु ३ ३ ३ ३ ३ ३ ३ ३ ३ देवेषु ४ ४ ४ ४ ४ इति मिथ्यादृष्टौ सर्वे २८ । सासनो नरकेषु न वज्रतीति निरयायुर्वन्धे तिर्यगायुरुदये द्वे अपि सती १। नरकायुर्वन्धे मनुष्यायुरुदये द्वे अपि सतो । इति द्वौ भङ्गौ त्यक्त्वा शेषाः सासने २६ । सम्यग्मिथ्यादृष्टिरेकमप्यायुन बध्नात्यतस्तस्योपरतबन्धभङ्गाः १६ । यस्यादसंयतो मनुष्यस्तिर्यग्गतिस्थो वा देवायुरेव बध्नाति, नेतराणि । नारक-देवगतिस्थश्च मनुष्यायुष एव बन्धको नापरेषाम् । ततस्तिर्यगायुर्बन्धे भरकायुरुदये द्वे अपि सती । नरकायुर्बन्धे तिर्यगायुरुदये द्वे अपि सती २ । तिर्यगायुर्बन्धे तिर्यगायुरुदये द्वे अपि सती ३ । मनुष्यायुर्वन्धे तिर्यगायुरुदये द्व अपि सती। नरकायुर्बन्धे मनुष्यायुरुदये द्वे अपि सती ५। तिर्यगायुर्वन्धे मनुष्यायुरुदये द्व भपि सती ६ ! मनुष्यायुर्बन्धे मनुष्यायुरुदये दु अपि सती ७ । तिर्यगायुर्वन्धे देवायुरुदये द्वे अपि सती । एवमष्टौ त्यक्त्वा शेषा असंयतस्य २० । तिर्यगायुरुदये तिर्यगायुः सत् १ । देवायुबन्धे तिर्यगायुरुदये द्व' अपि सती २ । तिर्यगायुरुदये तिर्यग्देवायुषी सती ३ । मनुष्यायुरुदये मनुष्यायुः सत् ४ । देवायुर्बन्धे मनुष्यायुरुदये द्व' अपि सती ५। मनुष्यायुरुदये मनुष्यदेवायुषी सती ६ । एवं संयतासंयतस्य ६ । मनुष्यायुरुदये मनुष्यायुः सत् १ । देवायुबन्धे मनुष्यायुरुदये द्व अपि सती २ । मनुष्यायुरुदये मनुष्य-देवायुषी सती ३ । एवं प्रमत्ते ३ । एत एवाप्रमत्तेऽपि ३ । अपूर्वप्रभृति यावदुपशान्तस्तावच्चतुषू पशमकेषू त्रिषु च क्षपकेषु मनुष्यायुरुदये मनुष्यायुः सत् १ । उपशमकान् प्रतीत्य मनुष्यायुरुदये मनुष्य देवायुषी सती २ । एवं द्वाभ्यां द्वाभ्यां भङ्गाभ्यां चतुर्वष्ट ८ । क्षीणकषायसयोगायोगेषु मनुष्यायुरुदये मनुष्यायुः सत् १ । एवं त्रिषु त्रयः ३ । सर्वेऽप्यायुषि ११३ । पन्चस्वाद्येषु पञ्च स्युश्चत्वारो द्वौ द्विकद्वयम् । अष्टस्वैककमन्त्ये द्वौ गोत्रे पन्चायविंशतिः ॥२६॥ ___ गुणस्थानेषु गोत्रभङ्गाः ५।४।२।२।२।१।३।१।१।१।१।१।१२। उच्चोच्चमुच्चनीचं च नीचोच्चं नीचनीचकम् । बन्धे पाके चतुर्वेषु सद्वयं सर्वनीचकम् ॥२१५॥ ०१० इत्याद्य पञ्च चत्वार आद्या भङ्गा सुसासने । द्वावाद्यौ त्रिष्वतोऽन्येषु पञ्चस्वेकस्तथादिमः ॥२६॥ मिथ्यात्वादिसूचमान्तेष्वेते भङ्गाः ५।४।२।२।२।11१1१1१11 उच्चं पाके द्वयं सत्त्वे बन्धकैकादशादिषु । स्यादुच्चमुदये सत्वे चायोगस्यान्तिमक्षणे ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy