SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ ७२६ संस्कृत-पश्चसंग्रहे त्रयोविंशतितत्रिंशदन्ताः पूर्णे स्वसंज्ञिनि । बन्धाः सत्त्वोदयाश्चापि विकलाक्षसमा मता ॥२१॥ बन्धाः २३।२५।२६।२८।२६।३० । उदयाः २१॥२६॥२८॥२६३०३१ । सन्ति १२१8०1८८ ८८२। बन्धस्थानानि सर्वाणि सन्ति पर्याप्तसंज्ञिनि । पाके त्यक्त्वा नवाष्टौ च चतुरग्रां च विंशतिम् ॥२८२॥ सत्तास्थानानि तस्यैवाधस्तनान्यग्रिमद्वयात् । भवन्त्येकादशाद्यानि संश्यसंज्ञी न केवली ॥२३॥ ___बन्धाः सर्वे २३।२५।२६।२८।२६।३०।३१।१। अष्टौदयाः २१॥२५।२६।२७।२८।२६।३०।३१ । सत्त्वे १३।१२।११।१०1८८८४१८२१८०७६७८७७ । पाके केवलिनि त्रिंशदेकत्रिंशन्नवाष्ट च । अग्रिमाणि च सत्तायां षट् स्थानानि भवन्ति हि ॥२८४॥ केवलिनोरुदयाः ३०।३१।४।८। सत्तायां ८०1७६७८७७११० । इति जीवसमासप्ररूपणा समाप्ता। ज्ञानावृद्विघ्नयोः पञ्च बन्धे पाकेऽथ सत्तया । दशस्वतो गुणस्थानद्वये ताः पाक-सत्त्वयोः ॥२८५॥ गुणस्थानेषु दशसु ५ ५ अबन्धकोपशान्तक्षीणयोः ५ ५ । भाद्ययोनव षट्चातोऽपूर्वस्यांशं तु सप्तमम् । यावाध्यतः सूचमं यावद् बन्धे चतुष्टयम् ॥२८६॥ सत्वेन चोपशान्ताताः सपकेष्वनिवृत्तिके । संख्यातांशं च यावत्ताः क्षीणं यावत्ततश्च षट् ॥२८७॥ चतस्रोऽन्त्यक्षणे क्षीणे चतस्रः पञ्च चोदये । क्षीणस्योपान्तिमं यावत्क्षणमन्ते चतुष्टयम् ॥२८॥ इति मिथ्यादृष्टि-सासनयोः ४ ५ मिश्राद्यपूर्वकरणद्वयप्रथमसप्तमभागं यावत् ४ ५ शेषापूर्वा निवृत्तिसूचमोपशमकेषु चापूर्वकरणस्य शेषसप्तमभागेषु षट् स्वनिवृत्तेश्च संख्यातभागान् यावत् ४ ५। ततः ४ ४ परमनिवृत्तः शेषसंख्यातभागे सूचमक्षपके च ४ ५ उपशान्ते ४ ५ क्षीणे ४ ५ क्षीणचरमसमये च ४ । सर्वे मूलभङ्गाः १३ । गुणेषु गणनया ३१ । चत्वारिंशद् द्विकामा स्युस्त्रयोदशयुतं शतम् । पञ्चाग्रा विंशतिर्भङ्गाः वेद्येऽथायुष्कगोत्रयोः ॥२८॥ ४१।११३।२५। वेद्ये भङ्गास्तु चत्वारः षट्स्वाद्येष्वादिमास्त्वतः । द्वावाद्यौ सप्तसु ज्ञेयौ निर्योगेऽन्त्यं चतुष्टयम् ॥२६०॥ मिथ्यात्वादिप्रमत्तान्तेष्वेकैकस्मिन् प्रथमाश्चत्वारः . . . . एवं षट्सु २४ । परेषु १ एव सप्तसु प्रत्येक प्रथमौ द्वो १ . इति १४ । अयोगेऽन्तिमाश्चत्वारः १ ० ० १ ० १ ० ० सर्वे ४२। क्रमादष्टषडग्रे तु विंशती षोडशाप्यतः । विंशतिः षट् त्रयो द्वन्द्व द्वौ चतुर्वेककस्विषु ॥२६॥ त्रयोदशाग्रमायुष्के भङ्गानामित्यदः शतम् । मिथ्याष्टिगुणस्थानाद्यावदन्त्यजिनेश्वरम् ॥२६२॥ निध्यादृष्टयादिषु भगाः २८।२६।१६।२०।६।३।३।२।२।२।२।११।१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy