SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ ६६२ पंचसंगहो खेत्तविवागा; एदाओ भव-खेत्त-जीव-विवागाओ तेरस वारस पगडीओ चरमे भवियरस अजोगिस्स अणंतरसमए सिद्धो भविस्सदि त्ति खीयंति । एदासु खीणासु अह सुचरियसयलजयसिहर अरयणिरुवमसभावसिद्धिसुहं । अणिहणमव्वाबाहं तिरयणसारं अणुभवंति ॥१६॥ दुरधिगम-णिउण-परमट्ठ-रुचिर-बहुभंगदिद्विवादादो । अत्था अणुसरिदव्वा बंधोदयसंतकस्माणं ॥१७॥ जो इत्थ अपरिपुण्णो अत्थो अप्पागमेण बद्धो त्ति । तं खमिदूण बहुसुदा पूरेदणं परिकहंतु ॥८॥ इय कम्मपगडिपगदं संखेवुद्दिणिच्छयमहत्थं । जो उवजुंजदि बहुसो सो णाहइ बंधमुक्खट्ठ ॥६६॥ __ एवं सत्तरिचूलिया समत्ता। [इदि पंचमो सत्तरि-संगहो समत्तो । ] एकादशाङ्गम्-४१५०२०००। परियम्म १८१०५०००। सुत्त ८८०००००० । पढमाणिओग ५०००। पुगद ६५५००००००५। चूलिया चेव १०४६४६०००। श्रुतज्ञानमिदं एवं ११२८३५८००। इति पंचसंग्रहवृत्तिः समाप्ता। शुभम्भवतु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy