SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ सतग-संगहो दंसणाणुवादेण चक्खुदंसणे मिच्छादिट्टिप्पहुडि जाव खोणकसाओ त्ति १२ । अचक्खुदंसणे देव गुणहाणा १२ । ओधिदंसणे असंजदसम्मादिट्टिप्पहुडि जाव खीणकसाओ त्ति ६ । केवलदंसणे सजोगिकेवली अजोगिकेवलित्ति २ । साणुवादेण किण्हणील- काउलेस्सिएसु मिच्छादिट्टिप्पहुडि जाव असंजद्सम्मादिट्ठि त्ति ४ । ते - पम्मले स्सिए मिच्छादिट्ठिएपहुडि जाव अप्पमत्तु त्ति ७ । सुक्कलेस्सिएसु मिच्छादिट्ठिप्प हुडि जाव सजोगिकेवलित्ति १३ । भवियाणुवादेण भवसिद्धिएसु मिच्छादिद्विप्पहूडि जाव सजोगिकेवलित्ति १३ | अभवसिद्धिएस एक्कं चेव मिच्छादिट्ठिट्ठाणं ९ । सम्मत्ताणुवादेण वेदगसम्मत्ते असंजद्सम्मादिट्टिप्पहुडि जाव अप्पमत्तसंजदो त्ति ४ । उवसमसम्मत्ते असंजदसम्मादिद्विपहुडि जाव उवसंतकसाओत्ति ८ । खाइयसम्मत्ते असंजदसम्मादिट्टिआदि जाव अजोगिकेवलित्ति ११ । सम्मामिच्छत्ते सम्मामिच्छत्तं इक्कं चेव गुणट्ठाणं १ । सासणसम्मत्ते एक्कं चेव सासणसम्मत्तगुणं १ | मिच्छत्ते मिच्छादिट्ठी चेव गुणं १ । सणियाणुवादेण सण्णीसु मिच्छादिडिप्पहुडि जाव खीणकसाओ त्ति १२ । असण्णी सु मिच्छादिट्ठी सासणसम्मादिट्ठिति दुण्णि गुणा २ । ५८8 आहाराणुवादेण आहारीसु मिच्छादिट्टि आदि जाव सजोगिकेवलित्ति तेरस गुणा १३ । अणाहारी विग्गहगईए मिच्छादिट्ठी सासणसम्मादिट्ठी असंजदसम्मादिट्ठी पदरे लोग- पूरणे सजोगिकेवली सत्थाणे अजोगिकेवली सिद्धा चेदि ६ । मिच्छादिट्ठी अनंतरासी । तेरस कोडी देसे वावण्णा सासणे मुणेयव्वा । मिस्से वि य तद्दुगुणा असंजदे सत्तकोडि सदा ॥४॥ पंचैव य तेणउदी णवड विगसघछदुत्तरा पत्ता दु । तिरधिय सदणवणउदी छण्णउदी अप्पमत्त वे कोडी ॥ ५ ॥ सोलसयं चउवीसं तीसं छत्तीसमेव जाणाहि । वादालं अडदालं वे चदुवण्णा य बोधव्वा ॥ ६ ॥ तिसदं वदंति केई चदुत्तरं अथ पंचूणयं केई । उवसामगेसु एवं खवगे जाणाहि तद्दुगुणं ॥७॥ अट्ठेव सदसहस्सा अट्ठाणउदी तहा सहस्साईं । परिमाणं च सजोगी पंच सद विउत्तरं जाणे ॥८॥ [ सासणादयो कमेण ] ५२००००००० | १०४०००००००|७०००००००००।१३००००००० । पमत्तसंजदा ५६३६८२०६ । अप्पमत्तसंजदा २६६६६१०३ । अपुग्वकरणे एत्तिया हुति २६६ ॥ खवगे दुगुणा ५६८ । उवसामगेसु चत्तारिगुणट्ठाणेसु एन्तिया हुंति १९६६ । खवगेसु पंचगुणट्ठाणे एत्तिया हुंति २६६०। सजोगो एत्तिया हुंति ६८५०२ । सव्वे मिलिया एत्तिया हुंतिसत्तादी अहंता छण्णवमज्झा य संजदा सव्वे । अंजलिमउलियहत्थो तिरयणसुद्धो णमंसामि ॥ ९ ॥ ८६६६६६६७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy