________________
चउत्थो सतग-संगहो
सयलससिसोमवयणं णिम्मलगत्तं पसत्थणाणधरं । पणमिय सिरसा वीरं सुदणाणादो इमं वोच्छ॥१॥ णाणोदधिणिस्संदं विण्णाणतिसाभिषादजणणत्थं ।
भवियाणममिदभूदं जिणवयणरसायणं इणमो ॥२॥ भगवंत-अरिहंत-सव्वण्हु-वीयराय-परमेट्टि-परमभट्टारयस्स मुहकमलविणिग्गयणाणोदधिसुयसमुहस्स णिस्संदं 'स्यन्दू' स्रवणे धातुना सिद्धम् । अप्पसुदं विण्णाणं, विसेसं णाणं, बंध-मुक्खजाणणतिसा कंखा, अभिघादजणणत्थं विणास-उत्पादणत्थं, भवियाणं भव्ववरपुंडरीयाणं, अमयभूदं जादि-जरा-मरणविणासगभूदं जिणवयणं अनेकभवगहनविषमव्यसनप्रापकहेतून् कर्मारातीन् जयन्तीति जिनाः। तथा चोक्तं
जितमदहर्षदेषा जितमोहपरीषहा जितकषायाः।
जितजन्ममरणदोषा जितमात्सर्या जयन्तु जिनाः ॥१॥ एवंगुणविशिष्टानां जिनानां वचनम् । जिनस्य वचनं जिनवचनम् । किमुक्तं भवति ? वक्तृप्रामाण्याद्वचनप्रामाण्यं भवति । वत्तारपमाणतेण सुदयगाहासुत्ताण पमाणत्तं जाणावणत्थं जिणवयणमिदि वुत्त। रसायणं अक्खयसुक्खस्स कारणं । इणमो एदाणि पच्चक्खीभूदाणि गाहामुत्ताणि ।
सुणह इह जीवगुणसण्णिदेसु ठाणेसु सारजुत्ताओ।
वुच्छं कदिवइयाओ गाहाओ दिविवादाओ॥३॥ 'सुणह' सोदारसिस्साणं पडिबोहणत्थं वुत्त', अप्पडिबुद्धाणं वक्खाणं णिरत्थयं होदि त्ति ।
अप्रतिवुद्ध श्रोतरि वक्तृत्वमनर्थकं भवति पुंसाम् ।
नेत्रविहीने भर्तरि विलासलावण्यमिव स्त्रीणाम् ॥२॥ 'इह' इदंशब्दः प्रत्यक्षवाची । केषां प्रत्यक्षम् ? आगमाधित [श्रित] संस्काराणां आचार्याणां प्रत्यक्षम् । 'जीवगुणसण्णिदेसु ठाणेसु' एत्थ जीवसण्णिदा चउदस जीवसमासा, गुणसण्णिदा चउदसगुणहाणा । 'सारजुत्ताओ' सूत्रगुणेन युक्ताः । किं तत्सूत्रगुणम् ?
अल्पाक्षरमसंदिग्धं सारवद्-गूढनिर्णयम् ।
निर्दोषं हेतुमत्तथ्यं सूत्रमित्युच्यते बुधैः ॥३॥ 'वुच्छं' वक्ष्ये । 'कदिवइयाओ गाहाओ' केत्तियाओ वि गाहाओ । 'दिहिवादादो' वारहमअंगस्स कम्मपवाद[णाम]अट्टमपुव्वादो घेत्तूण |
तथा चोक्तं
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org