________________
जीवसमासो
५७३
सुट्ठ वि अवट्टमाणा (?)बादरकिट्टी णिअच्छदे किट्टी । एवमणियट्टिणामो बादरसेसाणमिच्छति ॥१६॥ कोसुंभो जह रागो अब्भंतर सुहुमरायरत्तो य । एवं सुहुमसरागो सुहुमकसाओ ति णादव्यो ॥१७॥ जह खोत्तवंतु उदयं भायणखित्त तु णिम्भलं होदि । एवं कसाय उवसम उवसंतकसाओ त्ति णादव्वो ॥१८॥ तं चेव सुप्पसण्णं पक्खित्त अण्णभायणे उदयं । सुइ णिम्मल णिक्खरं खीणकसाओ त्ति तं विति ॥१६॥ केवलणाणा[णी] लोग[जोगं] सव्यण्हु जिणं अणंतवरणाणं । वागरणजोगजुत्तं सजोगिजिणकेवलिं विति ॥२०॥ सेलेसिं संपत्त णिरुद्धजोगं पणट्टकम्मरयं । संखित्तसव्वजोगं अजोगिजिणकेवली विंति ॥२१॥ अट्ठविधकम्मवियला सीदीभूदा णिरंजणा णिचा । अट्ठगुणा कियकिच्चा लोयग्गणिवासिणो सिद्धा ॥२२॥ जेहिं अणेगा जीवा णजंते बहुविधाइं तज्जादी । ते पुण संगहिदत्था जीवसमासे त्ति विण्णेया ॥२३॥ बादरसुहुमेगिंदिय वि-ति-चउरिंदिय-असण्णि-सण्णी य । पज्जत्तापज्जत्ता एवं ते चउदसा होंति ॥२४॥ जह पुण्णापुण्णाइं गिह-घड-वत्थादिआई दवाई। तह पुण्णापुण्णाओ पजत्तिदरा मुणेयव्वा ॥२५॥ आहारसरीरिंदियपजत्ती आणपाणभासमणो । चत्तारि पंच छप्पि य एइंदिय-विकलऽसण्णि-सण्णीणं ॥२६।। बाहिरपाणेहिं जहा तहेव अब्भंतरेहि पाहि । जीवंति जेहिं जीवा पाणा ते हुँति बोधव्वा ॥२७॥ पंच वि इंदियपाणामण-वचि-काएण तिण्णि बलपाणा । आणप्पाण प्पाणा आउगपाणेण हुति दस पाणा ॥२८॥ दस सण्णीणं पाणा सेसेगेगूण अंतियस्स बेऊणा ।
पज्जनेमियरेसु य सत्त दुगे सेसगेणूणा ॥२६॥ पर्याप्ति-प्राणानां नाम्नि विप्रतिपत्तिर्न वस्तुनीति चेत्कार्य-कारणयोर्भेदात् । पर्याप्तिष्वायुषो सत्त्वात् । मनोवागुच्छासप्राणानामपर्याप्तकाले असत्त्वात् तयोर्भेदात् ।
पंचिंदियं च वयणं कायं तह आइ आणपाणो । अस्सण्णियस्स णियमा एदे णव पाणया णेया ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org