________________
जीवसमासो
इदाणिं लद्धिविहं वत्तइस्सामो। तं जहा--मिच्छादिट्टि [त्ति ] को भावो ? ओदइओ भावो, मिच्छत्तस्स कम्मरस उदएण। सासणसम्मादिट्ठि त्ति को भावो ? पारिणामिओ भावो। तं कथमिति चेत-दसणमोहणीयस्स कम्मस्स उदएण वा उवसमेण वा खएण वा खओवसमेण वा ण भवदि, सभावदो भवदि; अदो पारिणामिओ भावो । सम्मामिच्छादिहि त्ति को भावो ? खओवसमियमिदि । तं कथमिति चेत् (?) वुत्ते वुच्चदि-मिच्छत्तं अणंताणु पंचण्हं पयडीणं सव्वघादिफद्दयाण उदयखएण तेसिं चेव संतोवसमेण सम्मत्तस्स देसघादिफड्डयाण उदयखएण तेसिं चेव संतोयसमेण अणुदओवसमेण वा सम्मामिच्छत्तस्स य सव्वघादिफड्याण उदएण अणुदिण्णाणं कम्माणं उवसंतं च कट टु उदीरणाणं कम्माणं खएण । अदो तस्स खओवसमिओ भावो।असंजदसम्मादिटिठ तिको भावो? उवसमिओ वा खओ वा खओवसमिओवा] भावो । तत्कथमिति चेत् मिच्छत्त-सम्मत्त-सम्मामिच्छत्तं अणंताणुबंधिचदुक्क एदासिं सत्तण्हं पयडीणं उवसमेण अउवसमिओ भावो । एदासिं चेव खएण खइओ भावो । खओवसमियमिदि को भावो ? मिच्छत्तं अणंताणुबंधिचदुकं एदासिं पंचण्हं पगडीणं सव्वघादिफद्दयाणं उदयखएणं तेसिं चेव संतोवसमेण सम्मामिच्छत्तसव्वघादिफयाणं उदयखएण तेसिं चेव संतोवसमेण अणुदओवसमेण वा सम्मत्तस्स देसघादिफद्दयाणं उदएण अणुदिण्णाणं कम्माणं उवसमेणे त्ति कट्टु उदिण्णाणं च कम्माणं खएण। अदो तस्स खओवसमिओ भावो। असंजदो त्ति संजमघादीणं कम्माणं उदएण।
संजदासंजदो त्ति को भावो ? खओवसमिओ भावो । अणंताणुबंधिचदुक्क अपचक्खाणावरणचदुक्कं एदासिं अट्ठाहं पयडोणं सव्वघादिफद्दयाणं उदयखएण तेसिं चेव संतोवसमेण चउसंजलण-णवणोकसायाणं एदासिं तेरसहं पयडीणं सव्वघादिफद्दयाणं उदयखएण तेसिं चेव संतोवसमेण तेसिं चेव देसघादिफड्डयाणं अ उदएण, पुणो पञ्चक्खाणचदुक्कसव्वघादीणं फड्डयाणं उदएण अणुदिण्णाणं कम्माणं उवसमएणेत्ति कट टु, उदिण्णाणं च कम्माणं खएण तदो तस्स खओवसमिओ भावो।
पमत्तसंजदो त्ति को भावो ? खओवसमिओ भावो। अणंताणुबंधिचदुकं अपञ्चक्खाणचदुक्कं पञ्चक्खाणचदुकं एदासिं बारसण्हं पयडीणं उदयखएण तेसिं चेव संतोवसमेण पुणो वि चदुसंजलण-णवणोकसायाणं एदासिं तेरसण्हं पयडीणं सव्वधादिफयाण उदएण खएण, तेसिं चेव संतोवसमेण, तेसिं चेव देसघादिफहयाणं उदएण अदो तस्स खओवसमिओ भावो । किमिदं सार्थकं ( स्पर्धकं ) नाम ? उच्यते-अविभागपल्यपुनः (?) - छिन्नकर्मप्रदेशरसभागप्रचयपंक्तिक्रमवृद्धिः क्रमहानिः स्पर्धकम् । उदयप्राप्तस्य कर्मणः प्रदेशाः अभव्यानामनन्तगुणाः सिद्धानामनन्तभागप्रमाणाः । न च सर्वजघन्यगुणाः प्रदेशाः तावत्परिच्छिन्ना यावद्विभागाभावः ।
एवं अप्पमत्तसंजदरस वत्तव्वं । णवरि पण्णारस पभादा णस्थि ।
अपुव्वकरणपइट्ठ उवसामिओ खवओ त्ति को भावो? उवसामिओ वा खइओ वा भावो। अणंताणुबंधिचदुक्क मिच्छत्त सम्मत्तं सम्मामिच्छत्तमिदि एदाओ सत्तण्हं पयडीओ पुवं उवसामिओ । पुणो अप्पच्चक्खाणचदुक्क पञ्चक्खाणचदुकं संजलणाणं णवणोकसायाणं एदासिं एगवीसपयडीणं ण दाव [ ताव ] उवसमेदि, पुरदो उवसामे दि ति। अदो तस्स उवसामिओ भावो। जहा तित्थं पवत्तिहिदि त्ति तित्थयरो त्ति भण्णइ, तहा चेव एत्थ वि । एदासिं चेव सत्तण्हं पयडीणं पुव्वमेव खविदाभो। पुणो एदासिं चेव एकवीसपयडीणं न दाव [ ताव ] खवेदि, पुरदो खवेदि ति अदो तस्स खाइओ भावो ।
अणियट्टिउवसामगे खवगेत्ति को भावो ? उव समिओ भावो खइओ वा भावो। मोहणीयकम्मस्स काओ वि पयडीओ उवसमिदाओ, काओ वि उवसामेदि, काओ वि पयडीओ पुरदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org