________________
कम्मस्थव-संगहो
५६७
भागे पुरिसवेदवुच्छेदो, विदियभागे कोधसंजलणं, तदियभागे माणसंजलणं, चउत्थभागे मायासंजलणं, चरमसमये लोभसंजलण-बंधवुच्छेदो।
'सोलस सुहुमसरागे'-पंच णाणावरणीयं चदु दंसणावरणीयं जसकित्ती उच्चागोदं पंच अंतराइयं एयाओ सोलस पयडीओ सुहुमसंपराइयस्स चरमसमए बंधवुच्छ दो। 'उवसंत खीणमोहे साद सजोगिजिणे-सादावेदणीयं सजोगचरमसमए बंधवुच्छेदो।
एत्तो सव्वपयडीणं कादम्वो उदयवुच्छ दो-'पण' मिच्छत्त आदाव सुहुमअपज्जत्त साधारण पदाओ पंच पयडीओ मिच्छादिट्ठिम्हि उदयवुच्छेदो। 'णव' अणंताणुबंधिचदुक्क एइंदिय वेइंदिय तेइंदिय चरिंदियजादि थावरणामं च एयाओ णव पयडीओ सासणसम्मादिट्ठिम्हि उदयवुच्छ दो। 'इगि' [ सम्मामिच्छत्तमेगं] सम्मामिच्छादिछिम्हि उदयवुच्छ दो 'सत्तरस' अप्पचक्खाणावरणीयं कोध माण माया लोभ णिरय-देवाउग णिरय-देवगदि वेउव्वियसरीर वेउव्वियसरीर-अंगोवंग णिरयगदि-तिरिक्खगदि-मणुसगदि-देवगदिपाओग्गाणुपुव्वी दुभग अणादिजं अजसकित्ती एदासिं सत्तरसण्हं. पयडीणं असंजदसम्मादिठिम्हि उदयवुच्छेदो । 'अड' अप्पञ्चक्खाणावरणीयं कोध माण माया लोभ तिरिक्खगदि उज्जोव णीचगोदं च एदासिं अट्ठण्हं पयडीणं संजदासंजदम्हि उदयवुच्छेदो। 'पंच' णिहाणिद्दा पयलापयला थीणगिद्धी आहारसरीर आहारसरीर-अंगोवंगं एदासिं पंचण्हं पयडीणं पमत्तजदम्हि उदयवुच्छेदो । 'चदुरो' वेदगसम्मत्तं अद्धणारायसंघडणं खीलियसंघडणं असंपत्तसेवसंघडणं एदासिं चउण्हं पयडीणं मिच्छादिटिप्पडि जाव अपमत्तसंजदोत्ति उदयवुच्छेदो। 'छक्क' हस्स रदि अरदि सोग भय दुगुंछा एदासिं छण्हं पयडीणं अपुवकरणउवसामयस्स वा खवयस्स वा चरिमसमयम्हि उदयवुच्छेदो। ['छच्चेव'] णवंसक-इत्थीवेदाणं कोध माण मायासंजलणं एदासिं छण्हं पयडीणं मिच्छा-[दिट्ठिः] प्पहुडि जाव अणियट्टी सेससंखिज्जभागं गंतूण उदयवुच्छेदो। 'इगि' लोभसंजलणस्स सुहुम-संपराइयचरिमसमयम्मि उदयवुच्छेदो। 'दुग' वज्जणारायसंघडणं णारायसंघडणं एदासिं दुण्हं पयडीणं मिच्छादिट्रिप्पहडि जाव उवसंतकसायचरमसमए उदयवच्छेदो। 'सोलस' णिहा पयलाणं खीणकसायस्स दुचरमसमए उदयवुच्छेदो। पंचण्हं णाणावरणीयाणं चदुण्हं दसणावरणीयाणं पंचण्हं अंतराइयाणं एदासिं चउदसण्हं पयडीणं मिच्छादिटिप्पहुडि जाव खीणकसायचरमसमए उदयवुच्छेदो । 'तीसं' अण्णदर वेदणीयं ओरालिय तेजाकम्मइगसरीर छ संठाण ओरालियसरीर-अंगोवंग वज्जरिसभवइरणारायसंघडणं वण्ण गंध रस फास अगुरुगलहुग उवघाद परघाद उस्सास दो विहायगदि जाव पत्तेयसरीर थिराथिर सुभासुभ सुरसर दुम्सर णिमिण एदासिं तीसपयडीणं मिच्छादिटिप्पहुडि सजोगिकेवलिचरमसमयउदयवोच्छेदो। 'वारस' अण्णदर वेदणीयं मणसाउग-मण दियजादि तस बादर पज्जत' सुभग आदेय जसकित्ती तित्थयर उच्चागोद एयासिं वारसण्हं पयडीणं मिच्छादिहिप्पहुडि जाव अजोगिकेवलिचरिमसमयम्हि उदयवुच्छेदो। णवरि तित्थयरस्स सजोगिप्पहुदि जाव वत्तबो।
एत्तो सवपयडीणं उदीरणावुच्छेदो कादव्वो भवदि । एत्थ सुत्त-'पण मिच्छत्तस्स' उवसमसम्मत्ताभिमुहमिच्छादिट्टिम्हि आवलिसेसे वेदगसम्मत्ताभिमुहरस वा चरिमसमए उदीरणाबुच्छेदो । आदाव सुहुम अपज्जत्त साधारणसरीर एदासिं चदुण्हं पयडीणं मिच्छादिछिचरिमसमए उदीरणावुच्छेदो। 'णव' अणंताणुबंधिचदुक्कं एइंदिय वेइंदिय तेइंदिय चदुरिं दियजादि थावर णामा य एदासि णवण्हं पयडीणं सासणसम्मादिट्ठिम्हि उदीरणावुच्छेदो । 'इगि' सम्मामिच्छत्तस्स सम्मामिच्छादिट्ठिम्मि उदीरणावुच्छेदो । 'सत्तरसं' णिरयाउगं देवाउगं असंजदसम्मा
१. आदर्शप्रतौ 'पजत्तापत्तेग' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org