SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ५६४ पंचसंगहो चउतीसं चउवणं बत्तीसं चेव होइ परिसंखा । संतर णिरंतरेण य बझंति हि तदुभयेण तहा ॥६०॥ देवाऊ देवचऊ आहारदुगमयसं च अट्ट दे। पढमुदओ बुच्छिजइ पच्छा बंधो त्ति णादवो ॥६१।। मिच्छत्तं पण्णारस कसाय लोभं विणा पुरुस हस्सरदि भयदुगुंछा । जादिचउक्कादावं थावर सुहुमादितिण्हं पि ॥६२।। मणुआणुपुव्विसहिदा एकतीसं समं च बंधुदया। एयाओ पयडीओ णायव्वाओ हवंति णियमेण ॥६३॥ णाणंतरायदसयं दसणचउ उच्च णीचगोदं ग [च] । इत्थि णउंसयवेदं सादासादं च लोहसंजलणं ॥६४॥ णिरयाऊ तिरियाऊ णिरि-तिरिय मणुयगई । वण्णचउक्क च तहा उजोवं चेव दो विहायगदी ॥६॥ छस्संठाणं च तहा पंचिंदियजादि अरदि सोगं च । ओरालियंगबंगं छण्णं तह चेव संघडणं ॥६६॥ तस बादर पज्जत पत्त यसरीरमेव णादव्वा । ओरालियं च तेजा कम्मइयसरीरमेव तहा ॥६७।। णिरय-तिरियाणुपुव्वी जसकित्ति थिराथिरादिपणजुयलं । णादव्वं तह चेव य अगुरुगलहुगं च चत्तारि ॥६॥ णिमिणं तित्थयरेण इगिसीदीओ हवंति पगडीओ। पच्छुदओ वोच्छिजइ पढमं बंधुत्ति णादम्बो ॥६६।। आवरणमंतराए चउ पण मिच्छत्त तेज कम्मइया । वण्णचउक्त च तहा अगुरुगलहुगं थिरादि बे जुयलं ॥७०॥ णिमिणेण सह सगवीसा बज्झति हि सोदएण एदाओ । सेसा पुण एयारा बोधव्वा तत्थ होंति इदरेण ॥७१॥ णिरयाऊ देवाऊ वेउवियछक दोणि आहारे । तित्थयरेणेयाओ बोधव्याओ हवंति पगडीओ ॥७२॥ दंसणपण णिरियाउग मणुआउग मणुवगइमेव । सोलस कसायमेव य तहेव णवणोकसायं च ॥७३॥ मणुयतिरियाणुपुव्वी ओरालियदुगं तहेव णादव्यो । संठाणछक्कमेव य छच्चेव य तह य संघडणं ॥७४।। उवघादं परघादं उस्सासं चेव पंच जाई य । दो वेदणीयमेव य आदावुञ्जोय दो विहायगई ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy