________________
पढमो
पयाडिसमुक्कित्तणा-संगहो
पयडीबंधणमुक्कं पयडिसरूवं विजाणदे सयरं । वंदित्ता वीरजिणं पयडिसमुक्त्तिणा वुच्छं ॥१॥ मंगलणिमित्तहेदं परिमाणं णाममेव जाणाहि । छ8 तह कत्तारं आइम्मि य सध्वसत्थाणं ॥१॥ आई मंगलकरणं सिस्सा लहुपारगा हवंति त्ति ।
मझे अव्वोच्छित्ती विजा विज्झाफलं चरमे ॥२॥ एत्तो पयडिसमुक्त्तिणा कस्सामो। तं जहा
णाणस्स दसणस्स य आवरणं वेदणीय मोहणीयं । आउग णामं गोदं तहंतरायं च मूलपयडीओ ॥२॥ पडपडिहारसिमज्जा हडिचित्तकुलालभंडयारीणं । जह एदेसिं भावा तह वि य कम्मा मुणेयव्वा ॥३॥ पंच णव दुणि अट्ठावीसं चदुरो तधेव वादालं ।
दोण्णि य पंच य भणिया पयडीओ उत्तरा हुंति ॥४॥ जं तं णाणावरणीयं कम्मं तं पंचविहं-आभिणिबोधियणाणावरणीयं सुअणाणावरणीयं ओहिणाणावरणीयं मणपज्जयणाणावरणीयं केवलणाणावरणीयं चेदि । जं तं दसणावरणीयं कम्मं तं णवविधं-णिद्दाणिद्दा पयलापयला थीणगिद्धी णिद्दा पयला चक्खुदंसणावरणीयं अचक्खुदसणावरणीयं ओहिदसणावरणीयं केवलदसणावरणीचं चेदि । जं तं वेदणीयं कम्मं तं दुविहं-सादावेदणीयं असादावेदणीयं चेदि । जंतं मोहणीयं कम्मं तं दुविधं-दसणमोहणीयं चरित्तमोहणीयं चेदि । जं तं दसणमोहणीय कम्मं तं बंधादो एयविधं,संतकम्मं पुण तिविधंमिच्छत्तं सम्मत्तं सम्मामिच्छत्तमिदि तिण्णि । जंतं चरित्तगोहणीयं कम्मं तं दुविधं-कसायचरित्तमोहणीयं अकसायचरित्तमोहणीयं चेदि । जं तं कसायचरित्तमोहणीयं[तं] सोलसविधं-अणंताणुबंधि-कोध-माण-माया-लोभा अपञ्चक्खाणावरण-कोध-माण-माया-लोभा पञ्चक्खाणावरणकोध-माण-माया-लोभा संजलणकोध-माण-माया-लोहा चेदि । जं तं णोकसायचरित्तमोहणीयं कम्मं तं णवविहं-इत्थिवेदं पुरिसवेदं णपुंसकवेदं हस्स रदि अरदि सोग भय दुगुंछा चेदि । जं तं आउगणामकम्मं तं चदुविधं-णिरयाउगं तिरियाउगं मणुआउगं देवाउगं चेदि। जंतं णामकस्मं तं वादालीसपिंडापिंडपयडीओ-गइणामं जाइणाम सरीरणामं सरीरबंधणणाम सरीरसंघादणामं सरीरसंठाणणामं सरीरअंगोवंगणामं सरीरसंघडणणामं वण्णणामं गंधणामं रसणामं फासणामं आणुपुत्वीणामं अगुरुलहुणामं उवधादणामं परघादणाम उस्सासणामं आदवणामं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org