SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ समतिका भयोगे उदयप्रकृतीराह-अन्यतरवेदनीयं १ मनुष्यायुः १ उच्चगोत्रं १ नामप्रकृतिनवकं ६ वयमाणम् । एवं द्वादशानां प्रकृतीनामदयं अयोगिजिनः उत्कृष्टतया वेदयति अनुभवति । जघन्येन तीर्थकरत्वं विना एकादशानां प्रकृतीनामुदयं अयोगिनी वेदयति अनुभवति ॥५०१॥ कोई एक वेदनीय, मनुष्यायु, उच्चगोत्र और नामकर्मकी नौ प्रकृतियाँ; उस प्रकार इन बारह प्रकृतियोंका अयोगिजिन उत्कृष्ट रूपसे वेदन करते है । तथा जघन्य रूपसे तीर्थङ्कर प्रकृतिके विना ग्यारह प्रकृतियोंका वेदन करते हैं। क्योंकि सभी अयोगिजिनोंके तीर्थङ्करप्रकृतिका उदय नहीं पाया जाता है ॥५०१॥ ____ अव आचार्य अयोगिजिनके उदय होनेवाली नामकर्मकी उपरि निर्दिष्ट नौ प्रकृतियोंका नामोल्लेख करते हैं[मूलगा०६७] सणुयगई पंचिंदिय तस बायरणाम सुभगमादिज्जं । ___ पजत्तं जसकित्ती तित्थयरं णाम णव होंति ॥५०२।। ___ ताः का नवेति प्राह-[ 'मणुयगई पंचिंदिय' इत्यादि । ] मनुष्यगतिः । पञ्चेन्द्रियं १ वसं १ बादरनाम १ सुभगं १ आदेयं १ पर्याप्तं १ यशस्कीतिः १ तीर्थकरत्वं चेति नाम्नः नव प्रकृतयो भवन्ति ॥५०२॥ मनुष्यगति, पंचेन्द्रियजाति, त्रस, बादर, सुभग, आदेय, पर्याप्त, यशःकीर्ति और तीर्थंकरप्रकृति नामकर्मकी इन नो प्रकृतियोंका उदय अयोगिजिनके होता है ॥५०२॥ अयोगिजिनके मनुष्यानुपूर्वीका सत्त्व उपान्त्य समय तक रहता है, या अन्तिम समय तक ? आचार्य इस बातका निर्णय करते हैं[मूलगा०६८] मणुयाणुपुव्विसहिया तेरस भवसिद्धियस्स चरमंते । संतस्स दु उक्कस्सं जहण्रणयं वारसा होति ॥५०३॥ अयोगिचरमसमये उत्कृष्टतो जघन्यतः सत्त्वप्रकृतीराह-[ 'मणुयाणुपुब्विसहिया' इत्यादि ।] मनुष्यगतिः १ पञ्चेन्द्रियं १ वसं १ बादरं १ सुभगं ५ आदेयं १ पर्याप्त यशस्कीतिः १ तीर्थकरत्वं १ इति नाम्नः नव प्रकृतयः । सातासातयोमध्ये एकतरवेदनीयं १ मनुष्यायुष्कं १ उच्चगोत्र चेति द्वादश । मनुष्यगत्यानुपूर्व्यसहितास्त्रयोदश प्रकृतयः सत्वरूपा उत्कृष्टतो भवसिद्धः चरमान्ते अयोगिजिनस्य चरमसमये भवन्ति १३ । तीर्थकरत्वं विना एता द्वादश प्रकृतयः सत्वरूपा जघन्यतो भवन्ति १२ ॥५०३॥ __ भव्यसिद्ध अयोगिजिनके चरम समयमें उत्कृष्ट रूपसे मनुष्यानुपूर्वी-सहित तेरह प्रकृतियों का और जघन्य रूपसे तीर्थङ्करप्रकृतिके विना बारह प्रकृतियोंका सत्त्व पाया जाता है ॥५०३।। अब ग्रन्थकार उक्त कथनकी पुष्टि में युक्तिका निर्देश करते हैं[मूलगा०६६] मणुयगइसहगयाओ भव-खेत्तविवाय जीववागा य । वेदणियण्णदरुच्चं चरिमे भवसिद्धियस्स खीयंति ॥५०४॥ एताः प्रकृतयो मनुष्यगत्या सह त्रयोदश । तहिचारः क्रियते । अघातिकर्मचतुष्टयमध्ये क्रमेण कथ. यति--आयुषां मध्ये मनुष्यायुस्तद्भवविपाकम् १ । नाममध्ये मनुष्यगत्यानुपूर्वी सा क्षेत्रविपाको १ । मनुयगतिः १ पञ्चन्द्रियं १ तीर्थकरत्वं १ वसं १ बादरं १ यशः १ सुभगः १ पर्याप्तं १ आदेयं । एवं नव प्रकृतयः । जीवविपाकिन्यः। [ सातासात-वेदनीययोमध्ये अन्यतरवेदनीयं १ तदपि जीवविपाकम् १ २. सप्ततिका०६८। ३. सहतिका ६९ । १. सप्ततिका० ६७ । ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy